________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [८८], -------------
...--------------------------- मूल [८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
%
%
प्रत
%
सूत्राक
[८८]
%
योगचूलिकाभेदेन पञ्चप्रकारस 'सुत्ताईति द्वितीयप्रकारभूतानि अष्टाशीतिभवन्ति 'जहा नंदीए'त्ति अतिदेशतः |
सूत्राणि दर्शितानि तानि चाग्रे व्याख्यास्यामः, 'मंदरस्से त्यादि, मेरोः पूर्वान्तात् जम्बूद्वीपस्य पञ्चचत्वारिंशद्योजनस-* सहस्रमानात् जम्बूद्वीपान्ताच द्विचत्वारिंशद्योजनसहस्रेषु गोस्तुभस्य व्यवस्थितत्वात् तस्य च सहस्रविष्कम्भत्वाद् यथोक्तः |
सूत्रार्थो भवतीति, अनेनैव क्रमेण दक्षिणादिदिग्व्यवस्थितान् दकावभासशंखदकसीमाख्यान वेलन्धरनागराजनिवाहै सपर्वतानाश्रित्य वाच्यमत एवाह-एवं चउसुवि दिसासु नेयवमिति । 'बाहिराओ णमित्यादि, बाह्यायाः सर्वाअभ्यन्तरमण्डलरूपाया उत्तरस्याः काष्ठायाः कचित् 'बाहिराओ'त्ति न दृश्यते सूर्यः प्रथमं पण्मासं दक्षिणायनलक्षणं
दक्षिणायनादित्वात् संवत्सरस्य 'अयमाणे'त्ति आयान्-आगच्छन् चतुश्चत्वारिंशत्तममण्डलगतोऽष्टाशीतिमेकषष्टिभा-10
गान् , 'दिवसखेत्तस्स'त्ति दिवसस्यैव 'निबुढेतत्ति निवर्ख हापयित्वा 'रयणिखेत्तस्स'त्ति रजन्यास्तु अभिवयं सामरिए चारं चरइ'त्ति भ्राम्यतीति, इह च भावनैव-प्रतिमण्डलं दिनस्य मुहूत्तैकषष्टिभागद्वयहानेर्दक्षिणायनापेक्षया
चतुश्चत्वारिंशत्तमे अष्टाशीतिर्भागा हीयन्ते, रात्रेस्तु त एवं वर्द्धन्त इति, द्विः सूर्यग्रहणं चेह दिनराच्याश्रितवाक्यद्वयभेदकल्पनया ततोन पुनरुक्तमबसेयं, इदं च सूत्रमष्टसप्ततिस्थानकसूत्रबद्भावनीयमिति, दक्षिणकट्ठाओ' इति आदिसूत्र पूर्वसूत्रबदवगन्तव्यं नवरमिह दिनवृद्धिः रात्रिहानिश्च भावनीयेति ॥ ८८॥ उसमे णं अरहा कोसलिए इमीसे ओसप्पिणीए ततियाए सुसमदूसमाए पच्छिमे भागे एगूषणउए अद्धमासेहिं सेसेहिं कालगए
प्रत
ME%
अनुक्रम [१६७]
*
ARE
A
ranya
~1984