________________
आगम (०४)
[भाग-७] “समवाय” – अंगसूत्र-४ (मूलं+वृत्तिः )
समवाय [८४], ------------------------- ----- मूल [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्राक
[८४]
॥९१॥
क-
श्रीसमवा
च-पूर्वस्थानानि स्थानान्तराणि च-अनन्तरस्थानानि खस्थानस्थानान्तराणि अथवा स्वस्थानात्-प्रथमस्थानात् पूर्वा- ८४ समयांगे लक्षणात् स्थानान्तराणि-विवक्षितस्थानानि स्वस्थानस्थानान्तराणि तेषां चतुरशीत्या लक्षैरिति शेषः, गुणकारः- भावाया. श्रीअभय
अभ्यासराशिः प्रज्ञप्तः, तथाहि-किल चतुरशीत्या वर्षलक्षैः पूर्वाङ्गं भवतीति खस्थानं, तदेव चतुरशीत्या लौगुणितं वृत्तिः पूर्वमुच्यते, तच स्थानान्तरमिति, एवं पूर्व स्वस्थानं तदेव चतुरशीत्या लक्षैगुणितमनन्तरस्थानं त्रुटिताकाभिधानं भव
तीति, इह सङ्ग्रहगाधा-'पुचतुडियाडडायवहुहूय तह उप्पले य पउमे य । नलिणच्छिनिउर अउए नउए पउए य नायघो ॥१॥ चूलियसीसपहेलिय चोइस नामा उ अङ्गसंजुत्ता । अट्ठावीसं ठाणा चउणउयं होइ ठाणसयं ॥२॥' ति, अभिलापश्चैषां-पूर्वाङ्गं पूर्व श्रुटिताङ्गं त्रुटितमित्यादिरिति, 'चउरासीति'मित्यादि, चतुरशीतिसंख्यास्थानकविवरणलेख्यं, इह विभागोऽयं-बत्तीस ३२ अट्ठबीसा २८ बार १२४ ८ चउर ४ सयसहस्साई । आरेण बंभलोगा विमाणसंखा भये एसा ॥१॥ पञ्चास ५० चत्त ४ छच्चेव ६ सहस्सा लंत सुक सहसारे । सय चउरो आणयपाणएसु तिषणारणचुयओ ॥२॥ एकारसुत्तरं हेटिमेसु १११ सत्तुत्तरं च मज्झिमए १०७१ सयमेगं उपरिमए १००४ पञ्चेव अणुत्तरषिमाणा ॥३॥"[द्वात्रिंशदष्टाविंशतिद्वादशाष्ट च चतस्रो लक्षाः। अर्वा ब्रह्मलोकात् विमानसंख्या भवेदेपा
॥१॥ पञ्चाशचत्वारिंशत् षट् चैव सहस्राणि लान्तके शुक्रे सहस्रारे चतुःशतानि आनतप्राणतयोस्त्रीण्यारणाच्युतयोः॥२॥ दएकादशोत्तरमधस्तनेषु सप्तोत्तरं च मध्यमेषु । शतमेकमुपरितनेषु पञ्चैवानुत्तरविमानानि ॥३॥] इति भवंतीति
प्रत
अनुक्रम [१६३]
REERSEXSAGACASSAC
--
~ 193~