________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [८४], ------------------------- ----- मूल [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्राक
[८४]
पदसहस्राणि पदाग्रेण-पदपरिमाणेन, इह च यत्रार्थोपलब्धिस्तत्पदं, मतान्तरेण तु अष्टादशपदसहस्रपरिमाणत्या-13 दाचारस्य एतद्विगुणत्वाच शेषाङ्गानां व्याख्याप्रज्ञप्तिद्वै लक्ष अष्टाशीतिः सहस्राणि पदानां भवन्तीति, तथा चतुरशीतिनागकुमारापासलक्षाणि-चतुश्चत्वारिंशतो दक्षिणायां चत्वारिंशतश्चोत्तरायां भावादिति, चतुरशीतिर्योनयो-जीयोत्पत्तिस्थानानि ता एवं प्रमुखानि-द्वाराणि योनिप्रमुखानि तेषां शतसहस्राणि-लक्षाणि योनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, कथं ?-"पुढविदगअगणिमारुय एकके सत्त जोणिलक्खाओ । वण पत्तेय अणंते दस चउदस जोणिलक्खाओ ॥१॥ विगलिंदिएमु दो दो चउरो चउरो य नारयसुरेसु । तिरिएसु हाँति चउरो चोदसलक्खा उ मणुएमु ॥२॥" ति, [ पृथ्वीदकाग्निमरुतामेकैकस्मिन् सप्त योनिलक्षाः । बने प्रत्येकानन्तयोर्दश चतुर्दश योनिलक्षाः ॥१॥ विकलेन्द्रियेषु द्वे द्वे चतस्रः चतस्रश्च नारकसुरयोः । तिर्यक्षु भवन्ति चतस्रः चतुर्दश लक्षास्तु मनुजेषु ॥२॥] इह च जीवोत्पत्तिस्थानानामसंख्येयत्वेऽपि समानवर्णगन्धरसस्पर्शानां तेषामेकत्वविवक्षणान्न यथोक्तयोनिसंख्याव्यभिचारो मन्तव्य इति, 'पुषाइयाण'मित्यादि, पूर्वमादियेषां तानि पूर्वादिकानि तेषां शीर्षप्रहेलिका पर्यवसाने येषां तानि शीर्षप्रहेलिकापर्यवसानानि तेषां स्वस्थानात्-पूर्वपूर्वस्थानादुत्तरोत्तरस्य संख्यास्थानस्योत्पत्तिस्थानातू संख्याविशेषलक्षणात् गुणनीयादित्यर्थः 'स्थानान्तराणि स्थानान्तराण्यपि अनन्तरस्थानान्यव्यवहितसया-2 विशेषा गुणकारनिष्पन्ना येषु तानि स्वस्थानस्थानान्तराणि क्रमव्यवस्थितसङ्ख्यानविशेषा इत्यर्थः अथवा खस्थानानि
प्रत
अनुक्रम [१६३]
-
.
१६ सम.
REaratma
~192~