________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [४०], ------------------------- ----- मूल [४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
श्रीसमवा
यांगे
३९-४० ४१ समवायाध्य,
प्रत
श्रीअभय
सूत्राक
वृत्तिः
[४०]
प्रत अनुक्रम [११६]
सीछायं निवदृइत्ता णं चार चरइ, एवं कत्तियाएवि पुण्णिमाए, महासुक्के कप्पे चत्तालीसं विमाणावाससहस्सा ५०॥ सूत्र ४०॥ मा चत्वारिंशत्स्थानकं व्यक्तं, नवरं 'वइसाहपुण्णिमासिणीए'त्ति यत्केषुचित पुस्तकेषु दृश्यते सोऽपपाठः, 'फग्गुआणपुन्निमासिणीए'त्ति अत्राध्येयं, कथम् ?, उच्यते, 'पोसे मासे चउप्पया' इति वचनात् पौषपूर्णिमास्यामष्टचत्वारिं
शदङ्गुलिका सा भवति ततो माघे चत्वारि फाल्गुने च चत्वारि अकुलानि पतितानीत्येवं फाल्गुनपौर्णमास्यां चत्वारिंशदङ्गुलिका पौरुषीच्छाया भवति, कार्तिक्यामप्येवमेष, यतः 'चेत्तासोएसु मासेसु, तिपया होइ पोरिसी' चित्राश्विनयोर्मासयोखिपदा भवति पौरुषीत्युक्तं. ततः पदत्रयस्य पदत्रिंशदङ्गलप्रमाणस्य कार्तिकमासातिक्रमे चतुरझुलवृद्धी चत्वारिंशंदगुलिका सा भवतीति ॥ ४०॥ नमिस्स णं अरहओ एकचत्तालीसं अजियासाहस्सीओ होत्या, चउस पुढवीसु एकचत्तालीस निरयावाससयसहस्सा प० त०रयणप्पभाए पंकप्पभाए तमाए तमतमाए, महालियाए णं विमाणपविभत्तीए पढमे वग्गे एकचत्तालीसं उदेसणकाला १०॥ सूत्रं ४१॥
एकचत्वारिंशत्स्थानकं सुगम, नवरं 'चउसु' इत्यादिक्रमेण सूत्रोक्तासु चतसृषु प्रथमचतुर्थषष्ठसप्तमीषु पृथिवीषु त्रिंशतो दशानां च नरकलक्षाणां पञ्चोनस्य चैकस्य पञ्चानां च नरकाणां भावाद्यथोक्तसंख्यास्ते भवन्तीति ॥४१॥
समणे भगवं महावीरे बायालीसं वासाई साहियाई सामण्णपरियागं पाउणित्ता सिद्धे जात्र सबदुक्खप्पहीणे, जंबुद्दीवस्स णं दीवस्स पुरच्छिमिलाओ चरमंताओ गोधूभस्स णं आवासपवयस्स पचच्छिमिल्ले चरमंते एस जे पायालीस जोयणसहस्साई
म
॥६६॥
२
~143~