________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [३०], ------------------------------------ मुलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
वायाध्य.
प्रत
सुत्राक
[३०]
प्रत अनुक्रम [६४-९९]
श्रीसमवा- यिकस्य न्यायमनतिक्रान्तस्य 'मार्गस्य' सम्यग्दर्शनादेः मोक्षपथस्य दुष्टो द्विष्ठो वा 'अपकरोति' अपकारं करोतीति, ३० समयांग 3'बहु' अत्यर्थं पाठान्तरेणापहरति बहुजनं विपरिणमयतीति भावः, तं मार्ग 'तिप्पयंतो'त्ति निन्दयन् भाषयति
निन्दया द्वेषेण वा वासयति आत्मानं परं च यः स महामोहं प्रकरोतीति विंशतितम २० आचार्योपाध्याययः । वृत्तिः
KI श्रुतं-खाध्यायं विनयं च-चारित्रं 'ग्राहितः' शिक्षितः तानेव 'खिंसति' निन्दति-अल्पश्रुता एते इत्यादि ज्ञानतः ॥५४॥ अन्यतीर्थिकसंसर्गकारिण इत्यादि दर्शनतः मन्दधर्माणः पार्थस्थादिस्थानवर्त्तिन इत्यादि चारित्रतः, यः स एवंभूतो
वालो महामोहं प्रकरोतीत्येकविंशतितम २१ । आचार्यादीन् श्रुतदानग्लानावस्थाप्रतिचरणादिभिस्तर्पितवतः-18 उपकृतवतः सम्यक् न तान् प्रति तर्पयति' विनयाहारोपध्यादिभिर्न प्रत्युपकरोतीति, तथा अप्रतिपूजको-न पूजाकारी तथा 'स्तब्धो मानवान् स महामोहं प्रकरोतीति द्वाविंशतितमं २२। अबहुश्रुतश्च यः कश्चित् श्रुतेन 'प्रविकत्थते' आत्मानं श्लाघते श्रुतवानहमनुयोगधरोऽहमित्येवं, अथवा कस्मिंश्चित्त्वमनुयोगाचार्यों वाचकोवेति 51
पृच्छति प्रतिभणति आम, खाध्यायवादं वदति विशुद्धपाठकोऽहमित्यादिकं यः स महामोह-श्रुतालाभहेतुं प्रकरो-|| &ातीति त्रयोविंशतितमं २३ । 'अतवस्सीए' सुगम, पूर्वार्द्ध पूर्ववत्, नवरं 'सर्वलोकात्' सर्वजनात् सकाशात्परः-18॥५४॥
प्रकृष्टः स्तेनः-चौरो भावचीरत्वात् महामोहं अतपखिताहेतुं प्रकरोतीति चतुर्विंशतितमं २४ । साधारणार्थमुप४ कारार्थ यः कश्चिदाचार्यादिलाने-रोगवति 'उपस्थिते' प्रत्यासन्नीभूते 'प्रभु' समर्थ उपदेशेनौषधादिदानेन च
4545
wirejarsurary.org
मोहनीय-स्थानानाम् त्रिंशत् भेदानाम् व्याख्या:
~119~