________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [२७], ------------------------------------ मुलं [२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
२७ समबाया.
प्रत
यमि
सूत्राक
इचिः
[२७]
श्रीसमवा
सत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं सत्तावीसं सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्यंगइयाणं सत्तावीस पलि
ओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं सत्तावीसं पलिओवमाई ठिई ५०, मज्झिमउवरिमगेवेज्जयाणं देश्रीअभय
वाणं जहण्णेणं सत्तावीसं सागरोवमाई ठिई प०,जे देवा मज्झिमगेवेन्जयविमाणेस देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसणं सत्तावीसं सागरोवमाई ठिई प०, ते णं देवा सत्तावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिण
देवाणं सत्तावीस वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे सत्तावीसाए भवग्गहणेहिं सिनिस्संति ॥४६॥ बुझिस्संति मुचिस्संति परिनिब्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ २७॥
सप्तविंशतिस्थानमपि व्यक्तमेव, केवलं षट् सूत्राणि स्थितेराक्, तत्र अनगाराणां-साधूनां गुणाः-चारित्रविशेषरूपाः अनगारगुणाः, तत्र महाव्रतानि पञ्चेन्द्रियनिग्रहाश्च पञ्च क्रोधादिविवेकाश्चत्वारः सत्यानि त्रीणि, तत्र भावसत्य-शुद्धान्तरात्मता करणसत्सं-यत्प्रतिलेखनाक्रियां यथोक्तां सम्यगृपयुक्तः कुरुते योगसत्सं-योगाना-मनःप्रभृती-1
नामवितथत्यं १७ क्षमा-अनभिव्यक्तक्रोधमानखरूपस्य द्वेषसज्ञितस्याप्रीतिमात्रस्थाभावः, अथवा क्रोधमानयो-18 है रुदयनिरोधः,क्रोधमानविवेकशब्दाभ्यां तदुदयप्राप्सयोस्तयोनिरोधः प्रागेवाभिहित इति न पुनरुक्तताऽपीति १८ विरा-
गताअभिष्वङ्गमात्रसाभावः, अथवा मायालोभयोरनुदयो, मायालोभविवेकशब्दाभ्यां तूदयप्राप्तयोस्तयोनिरोधः प्राग-2 भिहित इतीहापि न पुनरुक्ततेति १९, मनोवाकायानां समाहरणता, पाठान्तरतः समन्याहरणता-अकुशलानां नि
प्रत
अनुक्रम
[६१]
॥४६॥
For P
OW
अनागाराणाम् सप्तविंशति गुणानाम् वर्णनं
~103~