________________
आगम
(०४)
प्रत
सूत्रांक
[२६]
प्रत
अनुक्रम [६०]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
मूलं [२६]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
समवाय [२६], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंगसूत्र- [०४]
Education!
तेसि णं देवाणं छव्वीस वाससहस्सेहिं आहारट्ठे समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे छब्बीसेदिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुचिस्संति परिनिव्वाइस्संति सब्वदुक्खाणमंतं करिस्सति ॥ २६ ॥
पइविंशतिस्थानकं व्युक्तमेव, नवरं उद्देशनकाला यत्र श्रुतस्कन्धेऽध्ययने च यावन्त्यध्ययनान्युद्देशका वा तत्र तावन्त एव उद्देशनकाला - उद्देशावसराः श्रुतोपचाररूपा इति, तथा अभव्यानां त्रिपुञ्जीकरणाभावेन सम्यक्त्वमिश्ररूपं प्रकृतिद्वयं सत्तायां न भवतीति षडविंशतिसत्कर्माशा भवन्तीति ॥ २६ ॥
सत्तावीसं अणगारगुणा प० तं० पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिन्नादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं सोइंदियनिग्गछे चक्विंदियनिग्गहे घार्णिदियनिग्गहे जिम्मिदियनिग्गहे फार्सिदियनिग्गहे कोविवेगे. माणविवेगे मायाविवेगे लोभविवेगे भावसचे करणसच्चे जोगसचे खमा विरागया मणसमाहरणया वयसमाहरणया कायसमाहरणया णाणसंपण्णया दंसणसंपण्णया चरितसंपण्णया वेयणअहियासणया मारणंतिय अहियासणया, जंबुद्दीवे दीवे अभिश्वजेहिं सत्तावीसाए क्खत्तेहिं संववहारे वट्टति, एगमेगे णं णक्खत्तमासे सत्तावीसाहिं राइंदियाहिं राइंद्रियगेणं प०, सोहम्मीसाणेसु कप्पेसु विमाणपुढवी सत्तावीसं जोयणसयाई बाइलेणं प०, वेयगसम्मत्तबन्धोवरयस्स णं मोहणिजस्स कम्मस्स सत्तावीसं उत्तरपगडीओ संतक्रम्मंसा प०, सावणसुद्धसत्तमीसु णं सूरिए सत्तावीसंगुलिये पोरिसिच्छायं णिव्वत्तइत्ता णं दिवसखेत्तं नियट्टेमाणे रयणिखेत्तं अभिविट्टमाणे चारं चरइ, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं सत्तावीसं पलिओ माई ठिई प०, अड़े
For Parts Only
~102~
Dry org