SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७८३] श्रीस्थाना नसूत्र वृत्तिः प्रत पुगलाः ॥५२६॥ सूत्रांक [७८३] 545454545555 वियनिव्वचिते, 'एवं चिण उवधिण बंध उदीर येय तह णिजरा चेव' । दसपतेसिवा खंधा अणता पण्णत्ता दसपतेसो. १०स्थाना. गाढा पोग्गला अणंता पण्णत्ता दससमतठितीता पोग्गला अणंता पण्णत्ता दसगुणकालगा पोगाला अर्णता पण्णता, उद्देशः३ एवं वन्नेहिं गंधेहि रसेहिं फासेहिं दसगुणलुक्खा पोग्गला अणंता पण्णत्ता । (सू०७८३) सम्म च ठाण मिति दसम ४ कुलकोबः ठाणं सम्म १०, दसम अजायणं सम्मत्तं १० । इति श्रीस्थानाङ्गं तृतीयाङ्गं समाप्त ॥ (पन्धान ३७००) 'जीवाण'मित्यादि, अथवा जातियोनिकुलादिविशेषा जीवाणां कर्मणश्चयोपचयादिभ्यो भवन्तीति त्रिकालभा- सू०७८२| विनो दशस्थानकानुपातेन कर्मणश्चयादीनाह-'जीवा 'मित्यादि, जीवा-जीवनधर्माणो न सिद्धा इति भावः, ण-13 ७८३ मिति वाक्यालङ्कारे दशभिः स्थानः प्रथमसमयैकेन्द्रियत्वादिभिः पर्यायैः हेतुभिर्ये निर्तिता-बन्धयोग्यतया निष्पादि-IKI | तास्ते तथा दशभिः स्थाननिर्वृत्तिर्वा येषां ते तथा तान् पुद्गलान्-कर्मवर्गणारूपान् पाप-घातिकर्म सर्वमेव वा कर्म तच्च तक्रियमाणत्वात् कर्म च पापकर्म तद्भावस्तत्ता तया पापकर्मतया 'चिणिंसुत्ति चितवन्तो गृहीतवन्तः | चिन्वन्ति-गृहन्ति चेष्यन्ति-गृहीष्यन्त्यनेनात्मना त्रिकालान्वयित्वमाह, सर्वथा अनन्वयित्वेऽकृताभ्यागमकृतविप्रणाशप्रसङ्गादिति, वाशब्दा विकल्पार्थाः, तद्यथा-प्रथमः समयो येषामेकेन्द्रियत्वस्य ते तथा ते च ते एकेन्द्रियाश्चेति प्र| थमसमयैकेन्द्रियास्तैः सद्भिर्ये निर्वर्तिताः-कर्मतयाऽऽपादिता अविशेषतो गृहीतास्ते तथा तान, एतद्विपरीतैरप्रथम-18 समयैकेन्द्रियनिर्वह्निता ये ते तथा तान्, एवं द्विभेदता द्वित्रिचतुष्पश्चेन्द्रियाणां प्रत्येकं वाच्येति, एतदेवातिदेशेनाह ॥५२६ ॥ -जावे'त्यादि, यथा चितवन्त इत्यादि कालत्रयनिर्देशेन सूत्रमुक्तमेवमुपचितवन्त इत्यादीन्यपि पश्च वक्तव्यानीत्येत दीप अनुक्रम [१०१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~485~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy