SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७८१] ACCSC प्रत सूत्रांक [७८१] एतनक्षत्रयुक्त चन्द्रमसि सति ज्ञानस्थ-श्रुतज्ञानस्योद्देशादियदि क्रियते तदा ज्ञानं समृद्धिमुपयाति-अभिप्रेमाचीवसे शूयते व्याख्यायते पार्षते वेति, भवति च कालविशेषस्तथाषिधकार्येषु कारणं, क्षयोपशमादिहेतुत्वासस्य, यदाह-"उदयक्सयलमोचसमोवसमा जंच कम्मुणो भणिया । दव्यं खेसं कालं भवं च भावं च संपप्प ॥१॥" इति, [उदयक्षयक्षयोपशमोपशमा बच कर्मणो भणिताः । द्रव्यं क्षेत्रं कालं भवं च भावं च संप्राप्य ॥१॥] तद्यथा 'मिगसिर'गाहा कण्ठ्या । द्वीपसमुद्राधिकारादेव दीपचारिजीववक्तव्यतां सूत्रद्वयेनाह बसप्पपथलयरपंचिपियतिरिक्वजोणिताणं बस जातिकुलकोडिजोणिपमुहसतसहस्सा पण्णता, उरपरिसप्पयलयरपंचिवियतिरिक्सजोणिताणं वस जातिकुलकोडिनोणिपमुहसतसहस्सा पण्णत्ता (सू०७८२) 'चउप्पये त्वादि, चत्वारि पदानि-पादा येषां ते चतुष्पदास्ते च ते स्थले परन्तीति स्थलचरावेति चतुष्पदस्खलचरास्ते च ते पोन्द्रियाति विमहा, पुनस्तिर्यग्योनिकाश्चेति कर्मधारयः, तेषां 'वशे'ति दशैव, 'जाती' पश्चेम्ब्रियजाती दीयानि कुसकोटीना-जातिविशेषलक्षणानां [तानां] योनिप्रमुखाणि-उत्पत्तिस्थानद्वारकाणि शतसहस्राणि-लक्षाणि तानि तथा प्रशसानि सक्दिा, सन्न योनिर्वथा गोमयो दीन्द्रियाणामुत्पत्तिस्थानं, कुलानि तत्रैकत्रापि बीन्द्रियाणां कृम्याद्यजानेकाकारामि प्रतीतानीति, तथा उरा-पला परिसप्पैन्ति-सञ्चरन्तीत्युरम्परिसास्ते च ते स्थल परावेत्यादि तथैव ॥13 द्राजीवविध दाखामकमभिधासाधुनाऽजीवस्वरूपपुद्गल विषयं तदाह जीया सहाणनिवत्तिता पोन्गले पानकमत्ताए चिणिंसु वा ३, तंजहा-पटनसमयएगिदियनिव्वत्तिए जाव फासि BALEKAR दीप + अनुक्रम [१००८] Eco Fit Forum पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~484~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy