________________
आगम
(०३)
प्रत
सूत्रांक
[७५४-७५६]
+
गाथा:
दीप
अनुक्रम
[९६६
-९७६]
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ५०६ ॥
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [७५५] + गाथा:
स्थान [१०],
समुदोवती ६ महपुत्ती ८ मंदति त ९ मेरे संभूतविजते ८ येरे पन्छ ९ ऊसासनीसासे १०-१० । संखेवितदसार्ण दस जाणा पं० [सं० सुडिया विमाणपविभत्ती १ मडिया विमाणपविभत्ती २ अंगधूलिया ३ बमगचूलिया ४ विद्याहलिया ५ अरुणोदवाते ६ वरुणोववा ७ गरुलोववाते ८ वेलंधरोचवाते ९ वेसमणोववाते १०-११ ( सू० ७५५) दस सागरोवमकोढाकोडीओ कालो उस्सप्पिणीते दस सागरोवमकोडाकोडीओ कालो ओसंप्पिणीते (सू० ७५६ ) 'दसे त्यादि गतार्थ, नवरं द्मस्थ इह निरतिशय एव द्रष्टव्योऽन्यथाऽवधिज्ञानी परमाण्वादि जानात्येव, 'सन्धभावेणति सर्वप्रकारेण स्पर्शरसगन्धरूपज्ञानेन घटमिवेत्यर्थः, धर्मास्तिकायं यावत्करणादधर्मास्तिकायं आकाशास्ति कार्य जीवमशरीरप्रतिबद्धं परमाणुपुद्गलं शब्दं गन्धमिति, 'अयमित्यादि द्वयमधिकमिह तत्रायमिति- प्रत्यक्षज्ञानसाक्षारकृतो 'जिन' केवली भविष्यति न वा भविष्यतीति नवमं तथाऽयं 'सव्वे'त्यादि प्रकटं दशममिति । एतान्येव छद्मस्थानववोध्यानि सातिशयज्ञानादित्वाजिनो जानातीति, आह च- 'एयाई' इत्यादि, यावत्करणात् 'जिणे अरहा केवली सव्वष्णू सन्यभावेण जाणइ पासइ, संजहा-धम्मत्थिकाय मित्यादि, यावद्दशमं स्थानं, तचोक्तमेवेति । सर्वज्ञत्वादेव यान् जिनोऽतीन्द्रियार्थप्रदर्शकान् श्रुतविशेषान् प्रणीतवांस्तान् दशस्थानकानुपातिनो दर्शयन्नाह - 'दस दसे'त्याद्येकादश सूत्राणि, तत्र 'दस'त्ति दशसङ्ख्या 'दसाउ'त्ति दशाधिकाराभिधायकत्वाद्दशा इति बहुवचनान्तं खीठि शास्त्रस्याभिधानमिति, कर्मणः- अशुभस्य विपाकः फलं कर्मविपाकः तत्प्रतिपादिका दशाध्ययनात्मकत्वाद्दशाः कर्म्मविपाकदशाः, विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रथम श्रुतस्कन्धः, द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मक एव, न चा
Education intimation
Für Fortal & Private
१० स्थाना. उद्देशः ३
छद्मस्थेत
राज्ञेयज्ञे
याः कर्मविपाकदशाद्याः
~ 445~
सू० ७५५७५६
।। ५०६ ॥
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३] अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते