________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७५३]
श्रीस्थाना
सूत्रवृत्तिः ॥५०५॥
प्रत
सूत्रांक
[७५३]
प्रायो यथोक्तकियानिवन्धनकर्मोदयादिपरिणामरूपा एवावगन्तव्याः, यावच्छन्दो व्याख्याताओं, एता एवं सर्वजीवेषु-१० स्थाना. चतुर्विशतिदण्डकेन निरूपयति-निरइये त्यादि, 'एवं चेव'त्ति यथा सामान्यसूत्रे एवमेव नारकसूत्रेऽपीत्यर्थः, 'एवं नि- उद्देशः३ रन्तर'मिति यथा नारकसूत्रे संज्ञास्तथा शेषेष्वपि वैमानिकान्तेष्वित्यर्थः । अनन्तरसूत्रे वैमानिका उक्ताः, ते च सुख-1 छदारक्षेतवेदना अनुभवन्ति, तद्विपर्यस्तास्तु नारका या वेदना अनुभवन्ति ता दर्शयति-नेरइया' इत्यादि, कण्ठ्यं, नवरं वेदनां- राज्ञेयजेपीडां, तत्र शीतस्पर्शजनिता शीता तां, सा च चतुर्थ्यादिनरकपृथ्वीविति, एवमुष्णां प्रथमादिषु, क्षुध-बुभुक्षां पिपासां- याः कर्मतृष कण्डूं-खर्जु 'परसंति परतन्त्रतां भयं-भीति शोक-दैन्यं जरा-वृद्धत्वं व्याधि-ज्वरकुष्ठादिकमिति । अमुं च वेद-3विपाकदनादिकममूर्तमर्थं जिन एव जानाति न छद्मस्थो यत आह
शाद्या दस ठाणाई छउमत्थे णं सवभावेणं न जाणति ण पासति, सं०-धम्मस्थिगात जाव वातं, अयं जिणे भविस्सति वा ण वा
* सू०७५४भविस्सति अयं सम्बदुक्खाणमंतं करेस्सति वा ण वा करेस्सति, एताणि चेव उप्पन्ननाणदसणधरे [अरहा] जाव अयं सम्बदुक्खाणमंतं करेस्सति वा ण वा करेस्सति (सू० ७५४) दस दसाओ पं० सं०-कम्मविवागदसाओ उवासगदसामो अंतगढदसाओ अणुत्तरोववायदसाओ आवारदसाओ पण्हावागरणदसाओ बंधदसाओ दोगिद्विदसाओ दीदवसाओ संखेवित्तदसाओ । कम्मविवागदसाणं दस अज्झयणा पं० तं०-मियापुत्ते १ त गोत्तासे २, अंडे ३ सगडेति यावरे
॥५०५॥ ४ । माहणे ५ णदिसणे ६ त, सोरियत्ति ७ उदुंबरे ८॥ १॥ सहसुराहे आमलते ९ कुमारे लेकहती १०
७५५
दीप
SOCIASCHACKASS
अनुक्रम [९६५]
CamEauratonimational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~443~