________________
आगम
(०३)
प्रत
सूत्रांक
[ ७४३]
+
गाथा
दीप
अनुक्रम
[९४४
-९४९]
श्रीस्थाना
सूत्र
वृत्तिः
॥ ४९३ ॥
*
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [१०],
उद्देशक [-1,
मूलं [७४३] + गाथा
कृतकत्वात् घटवद्, इह घंटे कृतकत्वं नित्यत्वविरुद्धमनित्यत्वमेव साधयतीति, अनैकान्तिको यथा नित्यः शब्दः प्रमे यत्वादाकाशव, इह हि प्रमेयत्वमनित्येष्वपि वर्त्तते, ततः संशय एवेति ७ तथा सङ्क्रामणं प्रस्तुतप्रमेयेऽप्रस्तुतप्रमेयस्य प्रवेशनं प्रमेयान्तरगमनमित्यर्थः अथवा प्रतिवादिमते आत्मनः संक्रामणं परमताभ्यनुज्ञानमित्यर्थः तदेव दोष इति ८, तथा निग्रहः-छलादिना पराजयस्थानं स एव दोषो निग्रहदोष इति, तथा वसतः साध्यधर्मसाधन धर्मावत्रेति वस्तु-प्रकरणात् पक्षस्तस्य दोषः - प्रत्यक्षनिराकृतत्वादिः, यथा अश्रावणः शब्दः शब्दे ह्यश्रावणत्वं प्रत्यक्षनिराकृतमिति । एतेषामेव तज्जातादिदोषाणां सामान्यतोऽभिहितानां तदन्येषां चार्थानां सामान्यविशेषरूपाणां सतां विशेषाभिधानायाह'दसे त्यादि, विशेषो भेदो व्यक्तिरित्यनर्थान्तरं, 'वत्थु' इत्यादिः सार्द्धः श्लोकः, वस्थिति प्राक्तन सूत्रस्यान्तोको यः पक्षः, 'तज्ज्ञात' मिति तस्यैवादावुक्तं प्रतिवाद्यादेर्जात्यादि तद्विषयो दोषो वस्तुतज्जातदोषः, तत्र वस्तुदोषः -पक्षदोषस्त| ज्ञातदोषश्च जात्यादिहीलनमेतौ च विशेषौ दोषसामान्यापेक्षया, अथवा वस्तुदोषे वस्तुदोषविषये विशेषो-भेदः प्रत्यक्षनिराकृतत्वादिः, तत्र प्रत्यक्षनिराकृतो यथा अश्रावणः शब्दः, अनुमाननिराकृतो यथा नित्यः शब्दः, प्रतीतिनिराकृतो यथा अचन्द्रः शशी, स्ववचननिराकृतो यथा यदहं वच्मि तन्मिथ्येति, लोकरूढिनिराकृतो यथा शुचि नरशिर:कपालमिति, तज्जातदोषविषयेऽपि भेदो जन्ममर्मकर्मादिभिः, जन्मदोषो यथा - "कलवाए घोडीए जाओ जो गद्दहेण छूढेण । तस्स महायणमज्झे आयारा पायडा होंति ॥ १ ॥” [ कच्छूलायां वडवायां यो गदर्भेन क्षिप्तेन जातः । तस्य महाजनमध्ये आकाराः प्रकटा भवन्ति ॥ १ ॥ ] इत्यादिरनेकविधः २, चकारः समुचये, तथा 'दोसे'ति पूर्वोक
FarForPrsten
१० स्थाना.
उद्देशः ३ शखदोष
विशेषः
सू० ७४३
~ 419~
॥ ४९३ ॥
way com
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०३] अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते