________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१०], उद्देशक [-], मूलं [७२८]
प्रत
पर्वताः
सूत्रांक
[७२८]
श्रीस्थाना-दद एव भवति, केवलमुत्तरतः, 'एवं लोगपालाणवि से त्ति 'से' तस्य भूतानन्दस्य लोकपालानामपि, एवमुत्पातपर्वत-16|१०स्थानासूत्र- प्रमाणं यथा धरणलोकपालानामिति भावः, नवरं तन्नामानि चतुःस्थानकानुसारेण ज्ञातव्यानीति, 'जहा धरणस्से'
तिश उद्देशः ३ वृत्तिः यथा धरणस्य एवमिति-तथा सुपर्णविद्युत्कुमारादीनां ये इन्द्रास्तेषामुत्पातपर्वतप्रमाणं भणितव्यं, किंपर्यन्तानां तेषा-181 उत्पात
| मित्यत आह-'जाव थणियकुमाराणं ति प्रकटं, किमिन्द्राणामेव नेत्याह-सलोगपालाण ति, तल्लोकपालानामपी-10 ॥४८३॥
त्यर्थः, 'सव्वेसिमित्यादि, सर्वेपामिन्द्राणां तल्लोकपालानां चोत्पातपर्वताः सदृग्नामानो भणितव्याः, यथा धरणस्य 2 सु०७२८ धरणप्रभः, प्रथमतलोकपालस्य कालवालस्य कालवालप्रभ इत्येवं सर्वत्र, ते च पर्वताः स्थानमङ्गीकृत्यैवं भवन्ति-"असुराणं नागाणं उदहिकुमाराण होति आवासा । अरुणोदए समुदे तत्थेव य तेसि उपाया ॥१॥ दीवदिसाअग्गीणं | थणियकुमाराण होति आवासा । अरुणवरे दीवंमि उ तत्व य तेसि उपाया ॥२॥” इति [असुराणां नागानां उद[धिकुमाराणां भवन्त्यावासाः । अरुणोदके समुद्रे तत्रैव च तेषामुत्पाताः॥१॥द्वीपदिगनीनां स्तनितकुमाराणां भवन्त्यावासाः । अरुणवरे द्वीपे तु तत्रैव च तेषामुत्पाताः ॥२॥] 'सकस्से' त्यादि, कुण्डलवरद्वीपकुण्डलपर्वतस्याभ्यन्तरे | दक्षिणतः पोडश राजधान्यः सन्ति, तासां चतसृणां चतसृणां मध्ये सोमप्रभयमप्रभवरुणप्रभवैश्रमणप्रभाख्या उत्पातपर्वताः सोमादीनां शकलोकपालानां भवन्ति, उत्तरपार्धे तु एवमेवेशानलोकपालानामिति, यथा शकस्य तथाऽच्युतान्तानामिन्द्राणां लोकपालानां चोत्पातपर्वता वाच्याः, यतः सर्वेषामेकं प्रमाण, नवरं स्थानविशेषो विशेषसूत्रादवग
॥४८ ॥ स्तव्यः । योजनसहस्राधिकारादेव योजनसाहनिकावगाहनासूत्रत्रयम्
दीप अनुक्रम [९१९]
Firparantarvaataand
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~399~