________________
आगम
(०३)
प्रत
सूत्रांक [६०७ ]
दीप
अनुक्रम [७१२]
Education)
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [८],
उद्देशक [-],
मूलं [६०७]
तत्त्वनिषेधनादेवेति १ तथा निम्मितं - ईश्वर ब्रह्मपुरुषादिना कृतं लोकं वदतीति निम्मितवादी, तथा चाहुः " आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं, प्रसुष्ठमिव सर्वतः ॥ १ ॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रणष्टोरगराक्षसे ॥ २ ॥ केवलं गहरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः ॥ ३ ॥ तत्र तस्य शयानस्य, नाभेः पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं हृद्यं काश्चनकर्णिकम् ॥ ४ ॥ तस्मिन् पद्मे तु भगवान् दण्डीयज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥ ५ ॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम्। विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥ ६ ॥ कटुः सरीसृपाणां सुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् ॥ ७ ॥” इति प्रमाणयति चासो - बुद्धिमत्कारणकृतं भुवनं संस्थानवत्त्वात् घटवदित्यादि, अक्रियावादिता चास्य 'न कदाचिदनीदर्श जगदिति वचनादकृत्रिम भुवनस्या कृत्रि मतानिषेधात् न चेश्वरादिकर्तृकस्वं जगतोऽस्ति, कुलालादिकारकवैयर्थ्यप्रसङ्गात् कुलालादिवच्चेश्वरादेर्बुद्धिमत्कारणस्यानीश्वरताप्रसङ्गात् किख - ईश्वरस्थाशरीरतया कारणाभावात् क्रियास्वप्रवृत्तिः स्यात् खशरीरत्वे च तत्शरीरस्थापि कर्त्रन्तरेण भाव्यं, एवं चानवस्थाप्रसङ्ग इति ४, तथा सातं सुखमभ्वसनीयमिति वदवीति सातवादी, तथाहि भवलोववादी कश्चित् सुखमेवानुशीलनीयं सुखार्थिना, न त्वसातरूपं तपोनियमब्रह्मचर्यादि, कारणानुरूपत्वात् कार्यस्य, नहि शुक्लैस्तन्तुभिरारब्धः पटो रक्तो भवति अपि तु शुक्ल एव, एवं सुखासेवनात् सुखमेवेति, उक्तं च- "मृद्धी शय्या प्रातः रुत्थाय पेया, भक्तं मध्ये पानकं चापरा । द्राक्षाखण्डं शर्करा वार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥ १ ॥" अ
Far Portal & Private On
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३]
~284~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः