SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [८], उद्देशक [-], मूलं [६०७] (०३) प्रत सूत्रांक [६०७] श्रीस्थाना- परे पुनः॥१॥” इति, शब्दाद्वैतवादी तु सबै शब्दात्मकमिदमित्येकत्वं प्रतिपन्न, उक्तं च "अनादिनिधनं ब्रह्मस्थाना० असूत्र- शब्दतत्त्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन, प्रक्रिया जगतो यतः॥१॥इति, अथवा सामान्यवादी सर्वमेवैकं प्रतिप-18 उद्देशः ३ वृत्तिः द्यते, सामान्यस्यैकत्वादित्येवमनेकधैकवादी, अक्रियावादिता चास्य सद्भूतस्यापि तदन्यस्य नास्तीति प्रतिपादनात् आ माद्वैतपुरुषाद्वैतशब्दाद्वैतादीनां युक्तिभिरघटमानानामस्तित्वाभ्युपगमाच, एवमुत्तरत्रापीति १, तथा सत्यपि कथञ्चिदे- वादिनः ॥४२५॥ करवे भावानां सर्वथा अनेकत्वं वदतीत्यनेकवादी, परस्परविलक्षणा एवं भावास्तथैव प्रमीयमाणत्वात्, यथा रूपं रूपत-18| है येति, अभेदे तु भावानां जीवाजीवबद्धमुक्तसुखितदुःखितादीनामेकत्वप्रसङ्गात् दीक्षादिवैयर्थ्यमिति, किश्व-सामान्यमहजीकृत्यैकत्वं विवक्षितं परैः, सामान्य च भेदेभ्यो भिन्नाभिन्नतया चिन्त्यमान न युज्यते, एवमवयवेभ्योऽवयवी? धर्मेभ्यश्च धर्मीत्येवमनेकवादी, अस्याप्यक्रियावादित्वं सामान्यादिरूपतयैकरवे सत्यपि भावानां सामान्यादिनि-15 पेन तनिषेधनादिति, न च सामान्य सर्वथा नास्ति, अभिन्नज्ञानाभिधानाभावप्रसङ्गात् , सर्वथा वैलक्षण्ये चिकपरमा-1 णुमन्तरेण सर्वेषामपरमाणुस्वप्रसङ्गात्, तथा अवयविनं धम्मिण च विना न प्रतिनियतावयवधर्मव्यवस्था स्थाद्, भेदाभेदविकल्पदूषणं च कथञ्चिद्वादाभ्युपगमनेन निरवकाशमिति २, तथा अनन्तानन्तरवेऽपि जीवानां मितान-18| परिमितान् वदति 'उत्सन्नभव्यकं भविष्यति भुवन मित्यभ्युपगमात्, मितं वा जीवं-अङ्गठपर्वमा श्यामाकतन्दुलमात्रं वा वदति न त्वपरिमितमसम्वेवप्रदेशात्मकतया अङ्गलासययभागादारभ्य यावलोकमापूरयतीत्येवमनियतप्रमाण-| तया वा, अथवा मितं सप्तद्वीपसमुद्रात्मकतया लोकं वदत्यन्यथाभूतमपीति मितवादीति, तस्याप्यक्रियावादित्वं वस्तु दीप अनुक्रम [७१२] T ॥४२५ SamEaucatunintamiational पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-८ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, अष्टमे स्थाने न किंचित् उद्देशक: वर्तते ~283~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy