________________
आगम
(०३)
प्रत
सूत्रांक
[५९३]
गाथा
॥२॥
दीप
अनुक्रम [६९०
६९८
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [७], उद्देशक [-]
मूलं [ ५९३] + गाथा- २
॥ ४१५ ॥
श्रीस्थाना-परंपरयेति, 'सोमणसे'त्ति सौमनसकुटं तत्समाननामकतदधिष्ठातृदेवभवनोपलक्षितं मङ्गलावतीविजयसमनामदेवस्य झसूत्र- मङ्गलावतीकूटं, एवं देवकुरुदेव निवासो देवकुरुकूटमिति, विमलकाञ्चनकूटे यथार्थे क्रमेण च वत्सावत्समित्राभिधानावृत्तिः | धोलोकवासिदि कुमारीद्वयनिवासभूते, वशिष्टकूटं तन्नामदेवनिवासः एवमुत्तरत्रापि, गन्धमादनो गजदन्तक एवोत्तरकुरूणां प्रतीचीनः, तत्र 'सिद्धे' गाहा, कण्ठ्या, नवरं स्फाटिककूटे लोहिताक्षकूटे अधोलोकनिवासिभोगङ्कराभोगवत्यभिधानदिकुमारीद्वय निवासभूते इति ॥ कूटेष्वपि पुष्करिणीजले द्वीन्द्रियाः सन्तीति द्वीन्द्रियसूत्रम् 'बेइंदियाण'मित्यादि, जाती-द्वीन्द्रियजातौ याः कुलकोटयः तास्तथा ताश्च ता योनिप्रमुखाश्च द्विलक्षसङ्ख्यद्वीन्द्रियोत्पत्तिस्थानद्वारकास्ता जातिकुल कोटियोनिप्रमुखाः, इह च विशेषणं परपदं प्राकृतत्वात्, तासां शतसहस्राणि - लक्षाणीति, इदमुक्तं भवति-द्वीन्द्रियजाती या योनयस्तत्प्रभवा याः कुलकोटयस्तासां लक्षाणि सप्त प्रज्ञप्तानीति, तत्र योनिर्यथा गोमयः तत्र चैकस्यामपि कुलानि विचित्राकाराः कृम्यादय इति । शेषा ध्रुवगण्डिका ससम्बन्धा पूर्ववव्याख्येयेति ॥ इति श्रीमद| भयदेवाचार्यविरचिते स्थानास्यतृतीयाङ्गविवरणे सप्तस्थानकाभिधानं सप्तममध्ययनं समाप्तम् ॥
INNNNNRANNANAANANAA
इति श्रीमदभयसूरिसूत्रितविवरणयुतं सप्तमं सप्तस्थानाध्ययनं समाप्तम् ॥
Educational
Far Fortal Pria Use On
७ स्थाना०
उद्देशः ३
सातासा
तानुभवः पूर्वादिद्वाराणि नक्ष
~263~
त्राणि कू
दानि यो
नयश्चयनादि
सू० ५८८
५९३
।। ४१५ ।।
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०३] अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र सप्तमं स्थानं परिसमाप्तं
अत्र मूल - संपादने एका स्खलना जाता, स्थान- ७ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते