________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [५८८]
भास्थानाअसूत्रवृत्तिः
6-2259
प्रत सूत्रांक [५८८]
॥४१४॥
वतिसुहता । असातावेयणिजस्स णं कम्मस्स सत्तविधे अणुभावे पं०, तं०-अमणुना सदा जाव पतिदुहता (सू०
७ स्थाना ५८८) महाणक्खत्ते सत्ततारे पं०, अभितीयादिता सत्त णक्खत्ता पुब्वदारिता पं० सं०-अमिती सवणो धणिट्ठा उद्देशः ३ सतमिसता पुल्या भवता उत्तरा भवता रेवती, अस्सणितादिता णं सत्त णक्खत्ता दाहिणदारिता ५०, तं०-- | सातासास्सिणी भरणी कित्तिता रोहिणी मिगसिरे अहा पुणवसू, पुस्सादिता णं सत्त णक्खत्ता अवरदारिता पं०, तं०--पुस्सो तानुभवः भसिलेसा मधा पुच्चा फरगुणी उत्तरा फग्गुणी हत्यो चित्ता, सातितातिया णं सत्त णक्षत्ता उत्तरदारिता पं०, तं० पूर्वादिद्वा-साति बिसाहा अणुराहा जेट्ठा मूलो पुब्बासाढा उत्तरासाढा (सू० ५८९) जंबूदीवे दीवे २ सोमणसे बक्खार- राणि नक्षपव्यते सत्त कूटा पं० सं०-सिद्धे १ सोमणसे २ तह बोद्धव्वे मंगलावतीकूडे ३ । देवकुरु ४ विमल ५ कंचण ६ त्राणि कूविसिहकूडे ७ त बोद्धये ॥ १॥ जंबूदीवे २ गंधमायणे वक्खारपव्वते सत्त कूडा पं० सं०-सिद्धे त गंधमातण टानि योबोद्धव्वे गंधिलावतीफूढे । उत्तरकुरू फलिहे लोहितक्ख आणदणे चेव ॥ १॥ (सू० ५९०) वितिविताणं सत्त जा
नयश्चयतीकुलकोटिजोणीपमुहसयसहस्सा पन्नत्ता (सू० ५९१) जीवाणं सत्तट्ठाणनिवत्तिते पोग्गले पावकम्मत्ताते चिणिंसु नादि वा चिणंति वा चिणिस्संति वा तं०-नेरतियनिव्वत्तिते जाव देवनिव्वत्तिए एवं चिण जाब णिजरा चेव (सू० ५५२) सू०५८८सत्तपतेसिता खंधा अर्णता पण्णत्ता सत्तपतेसोगाढा पोग्गला जाब सत्तगुणलुक्खा पोग्गला अणंता पण्णत्ता (सू०५९३) सत्तमट्ठाणं सत्तमं सत्तमं अज्झवणं सम्मत्तं ॥
M॥४१४॥ 'साये'त्यादि कण्ठ्यं, नवरं, 'अणुभावे'त्ति विपाक: उदयो रस इत्यर्थः, मनोज्ञाः शब्दादयः सातोदयकारणत्वाद-18
दीप अनुक्रम [६९८]
५९३
CamEauratomitimational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~261~