________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५८७] +गाथा- १
प्रत सूत्रांक [५८७] गाथा
नैव कर्म जीवादपैति प्रदेश इवाविभागात्तदनपगमादमोक्षस्तेनेदं व्याख्यानं युक्तं (स्पृष्टमात्रतारूप) ॥२॥] तथा-जीवः | कर्मणा स्पृष्टो न तु पद्यते, वियुज्यमानत्वात् , कशुकनेव तद्वानिति, ततो विन्ध्यसाधुनैतस्मिन्नाचार्यायाथें निवेदिते | यस्तेनाभिहितो-(आचार्यादवधार्यार्थ गोष्ठामाहिलो विन्ध्येनोक्तः,) भद्र! यदुक्तं स्वया जीवात् कर्म न वियुज्यत इति, तत्र प्रत्यक्षबाधिता प्रतिज्ञा आयुःकर्मवियोगात्मकस्य मरणस्य प्रत्यक्षरवात् , हेतुरप्यनैकान्तिकोऽन्योऽन्याविभागसम्बद्धानामपि क्षीरोदकादीनामुपायतो वियोगदर्शनात्, दृष्टान्तोऽपि न साधनधर्मानुगतः, स्वप्रदेशस्य विद्युतत्वासिद्धेस्तद्रूपेणानादिरूपत्वाद् भिन्नं च जीवात् कर्मेति, यच्चोक्तं-"जीवः कर्मणा स्पृष्टो न बध्यते इत्यादि," तत्र किं | प्रतिप्रदेशं स्पृष्टो नभसेवोत त्वङमात्रे कझुकेनेव, यद्याद्यः पक्षः तदा दृष्टान्तदाान्तिकयोवैषम्यं कझुकेन प्रतिप्रदेशमस्पृष्टत्वाद्, अथ द्वितीयः, ततो नापान्तरालगत्यनुयायि कम, पर्यन्तवर्तित्वाद्, बाह्याङ्गमलबद्, एवं सर्वो मोक्षभाक कर्मानुगमरहितत्वात् मुक्तवद्, इत्यादि प्रतिपाद्यमानो यो नैतत्प्रतिपन्नवानुद्घाटितश्चेति सोऽयमबद्धिकधर्माचार्यः
इति । उसत्तिनगराणि सप्तानां क्रमेण सप्तैव 'होत्थति सामान्येन वर्तमानत्वेऽपि नगराणां तद्विशेषगुणातीतत्वेनादतीतनिर्देशा, 'सावत्थी गाहा, ऋषभपुर-राजगृहं उल्लुका नदी तत्तीरवर्तिनगरमुलकातीरं 'पुरीति नगरी अन्तरं
जीति तन्नाम, इह च मकारोऽलाक्षणिका, 'दसपुर'त्ति अनुस्वारलोपादिति । एते च निहवाः संसारे पर्यटन्तः सातासातभोगिनो भविष्यन्तीति तत्स्वरूपं सूत्रद्वयेनाह
सातावेयणिजस्स कम्मरस सत्तविधे अणुभावे पं०, तं०-मणुन्ना सहा मणुण्णा रूवा जाव मणुना फासा मणोसुद्दता
||१||
ASSESAKASEARCARKI
दीप
अनुक्रम
[६८८६८९]
Eco
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~260~