________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१६२] +गाथा
श्रीस्थानाइसूत्रवृत्तिः ।
प्रत
सूत्रांक
॥४००
[५६२]
MARACROSAGACASACANCIALG
वर्षशतभोग्यभक्तमप्यग्निकव्याधितस्यास्पेनापि कालेनोपभुञ्जानस्य न कृतनाशो नायकृताभ्यागमस्तददिहापीति, आह||७ स्थाना० च-"न हि दीहकालियस्सवि णासो तस्साणुभूइओ खिप्पं । बहुकालाहाररस व दुयमग्गियरोगिणो भोगो ॥१॥ सव्वं च उद्देशः ३ पएसतया भुजइ कम्ममणुभागओ भाइयं । तेणावस्साणुभवे के कयनासादओ तस्त? ॥२॥ किंचिदकालेवि फलं पाइजइहा सर्वजीवाः पच्चए य कालेणं । तह कम्मं पाइज्जइ कालेण वि पच्चए अन्नं ॥ ३ ॥ जह वा दीहा रजू डज्झइ कालेण पुंजिया खिप्पं आयुरुपवितओ पडो उ सुस्सइ पिंडीभूओ उ कालेणं ॥४॥” इत्यादि [अग्निरोगिणो बहुकालाहारस्य भोग इव दीर्घकालिकस्यापि| क्रमाः सतस्य क्षिप्रमनुभूतितो नोक्को नाशलक्षणो दोषः॥१॥ सर्व च कर्म प्रदेशतया भुज्यतेऽनुभागतो भक्तं तेनावश्यानुभवे जीवाः कर्मणः के कृतनाशादयस्तस्य? ॥२॥ किंचित्फलमकालेऽपि पाच्यतेऽन्यत्कालेन पच्यते तथा कर्म पाच्यतेऽन्यत्कालेनापि ब्रह्मदत्तापाच्यते ॥ ३॥ यथा दीर्घा रज्जुः कालेन दह्यते पुंजिता क्षिप्रं क्षिप्रं विततः पटः शुष्यति पिण्डीभूतस्तु कालेन ॥४॥] अयं चायुर्भेदः कथश्चित्सर्वजीवानामस्तीति तानाह-सत्ते'त्यादि सूत्रद्वयं कण्ठ्यं, नवरं सर्वे च ते जीवाश्चेति स-1 जीवाः, संसारिमुक्ता इत्यर्थः, तथा 'अकाइय'त्ति सिद्धाः षडिधकायाव्यपदेश्यत्वादिति, अलेश्याः-सिद्धाः अयोगिनो। ५६३ वेति ॥ अनन्तरं कृष्णलेश्यादयो जीवभेदा उक्ताः, तत्र च कृष्णलेश्यः सन्नारकोऽप्युत्पद्यते ब्रह्मदत्सवदिति ब्रह्मदत्तस्वरूपाभिधानायाहबंभदत्ते णं राया चाउरतचकवट्टी सत्त धणूई उड़े उच्चत्तेणं सत्त व वाससयाई परमाउं पालइत्ता कालमासे कालं किया
M ॥४० ॥ 'अधे सत्तमाए पुढवीए अप्पतिडाणे णरए णेरतितत्ताए उबवने (सू०५६३) मल्ली णं अरहा अप्पसत्तमे मुंडे भवित्ता
गाथा
युर्गती सू०५६०.
दीप अनुक्रम [६५९-६६२]
CamEauratonitumational
Tantrayuru
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~233~