________________
आगम
(०३)
प्रत
सूत्रांक
[५५९]
गाथा
दीप
अनुक्रम
[६४६
-६५८]
श्रीस्थानी
ङ्गसूत्र
वृत्तिः
॥ ३९८ ॥
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [५५९] + गाथा
स्थान [७],
Educationmanonst
णेज्जा, तं० अकाले न वरसइ १ काले वरिसइ २ असाधू ण पुनंति ३ साधू पुनंति ४ गुरु जणो सम्मं पडि वनो ५ मणोसुहत्ता ६ वतिसुहता ७ (सू० ५५९ )
'सत्तविहे 'त्यादि, प्रायः प्रागेव व्याख्यातमिदं तथापि किञ्चिल्लिख्यते, कायस्य - शरीरस्य क्लेशः खेदः पीडा कायकेशो-बाह्यतपोविशेषः, स्थानायतिकः स्थानातिगः स्थानातिदो वा कायोत्सर्गकारी, इह च धर्मधर्मिणोरभेदादेवमुप न्यासः, अन्यथा कायक्लेशस्य प्रक्रान्तत्वात् स एव वाच्यः स्यात्, न तद्वान्, इह तु तद्वानिर्दिष्ट इति, एवं सर्वत्र उत्कटुकासनिक:-प्रतीतः, तथा प्रतिमास्थायी - भिक्षुप्रतिमाकारी वीरासनिको यः सिंहासननिविष्टमिवास्ते, नैषयिकःसमपदपुतादिनिषद्योपवेशी दण्डायतिकः- प्रसारितदेहो लगण्डशायी भूम्यलग्नपृष्ठः । इदं च कायक्लेशरूपं तपो मनुष्य- -वगाढदुलोक एवास्तीति तत्प्रतिपादनपरं 'जम्बुद्दीवे'त्यादि प्रकरणं, गतार्थ चैतत् । मनुष्यक्षेत्राधिकारात्तद्गत कुलकरकल्पवृक्ष- ष्षमासुषमे * नीतिरत्नदुष्षमा दिलिङ्गसूत्राणि पाठसिद्धानि चैतानि, नवरं 'आगमिस्सेण होक्स्खत्ति आगमिष्यता कालेन हेतुना ४ सू० ५५६भविष्यतीत्यर्थः तथा विमलवाहने प्रथमकुलकरे सति सप्तविधा इति पूर्व दशविधा अभूवन् 'रुक्ख'ति कल्पवृक्षाः 'उपभोगत्ताए'त्ति उपभोग्यतया 'हवं' शीघ्रमागतवन्तः, भोजनादिसम्पादनेनोपभोगं तत्कालीन मनुष्याणामागता इत्यर्थः, 'मत्तंगया य' गाहा, 'मत्तंगया' इति मत्तं मदस्तस्य कारणत्वान्मद्यमिह मत्तशब्देनोच्यते तस्याङ्गभूताः - कार - णभूतास्तदेव वाऽङ्गं अवयवो येषां ते मत्ताङ्गकाः, सुखपेयमद्यदायिन इत्यर्थः, चकारः पूरणे, 'भिंग'त्ति संज्ञाशब्दत्वाद् | भृङ्गारादिविविधभाजनसम्पादका भृङ्गाः, 'चित्तंग'त्ति चित्रस्य अनेकविधस्य माल्यस्य कारणत्वाच्चित्राङ्गाः, 'चित्तरसत्ति
५५९
FarForPrsten
१७ स्थाना०
उद्देशः १ कुलकरा द्याः नीतयः र लानि अ
~ 229~
।। ३९८ ॥
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ७ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते