________________
आगम
(०३)
प्रत
सूत्रांक
[५५१]
दीप
अनुक्रम
[६०२]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [५५१]
स्थान [७],
उद्देशक [-],
वृत्तिः
श्रीस्थाना- ५ चक्रवर्त्यादयश्च क्षत्रियाः सप्तमगणधरादयो द्विजाः जम्बूस्वाम्यादयो गृहपतयश्चेति, इह च गोत्रस्य गोत्रवोऽभेदादेवं इसूत्रनिर्देशः, अन्यथा काश्यपमिति वाच्यं स्यादेवं सर्वत्र, तथा गोतमस्यापत्यानि गौतमाः-क्षत्रियादयो यथा सुत्रतनेमी जिनौ नारायणपद्मवर्जवासुदेवबलदेवा इन्द्रभूत्यादिगणनाथत्रयं वैरस्वामी च, तथा वत्सस्यापत्यानि वत्साः शय्यम्भवादयः, एवं कुत्सा - शिवभूत्यादयः “कोच्छं सिवभूई पिय" इति वचनात् एवं कौशिकाः पटुलूकादयः, मण्डोरपत्यानि मण्डवाः, विशिष्टस्यापत्यानि वाशिष्टाः षष्ठगणधरार्थ सुहस्त्यादयः, तथा ये ते काश्यपास्ते सप्तविधाः, एके काश्यपशब्दव्यपदेश्यत्वेन काश्यपा एवान्ये तु काश्यपगोत्रविशेषभूतशण्डिल्यादिपुरुषापत्यरूपाः शाण्डिल्यादयोऽवगन्तव्याः । अयं च मूलगो| त्रप्रतिगोत्रविभागो नयविशेषमताद्भवतीति नयविभागमाह
॥ ३९० ॥
सत्त मूलनया पं० तं० नेगमे संग बबहारे उज्जुसुते सदे समभिरूडे एवंभूते (सू० ५५२ )
'सत्त मूले 'त्यादि, मूलभूता नया मूलनयाः, ते च सप्त, उत्तरनया हि सप्त शतानि, यदाह--"एक्केको य सयविहो सत्त नयसया हवंति एवं तु । अन्नोऽविय आएसो पंचैव सया नयाणं तु ॥ १ ॥” [ एकैकः शतविधः एवं सप्तनयशतानि भवन्ति अन्योऽपि चादेशो नयानां पंचैव शतानि ॥ १ ॥ ] तथा - "जावइया वयणपहा तावइया चेव हुंति नयवाया। जावइया नयवाया तावइया चैव परसमय ॥ २ ॥ "ति, [यावन्तो वचनपंथानः तावन्तश्चैव भवन्ति नयवादाः यावन्तो नयवादास्तावन्तश्चैव परसमया इति ॥ १ ॥ ] तत्रानन्तधर्माध्यासिते वस्तुन्येकधर्म्मसमर्थनप्रवणो बोधविशेषो नय इति, तत्र 'शेगमे 'त्ति नैकैर्मानिर्महासत्तासामान्यविशेषविशेषज्ञानैर्मिमीते मिनोति वा नैकमः, आह च - "गाई माणाई
Education mation
Far Far & Fran
० स्थाना०
उद्देशः ३ मूलगोत्राणि नयाश्व
सू० ५५१
५५२
~213~
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र
अत्र मूल-संपादने एका स्खलना जाता, स्थान- ७ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते
॥ ३९० ॥
[०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः