________________
आगम
(०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [३], मूलं [४६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४६२] दीप अनुक्रम [५०५]
श्रीस्थाना
*त्यादि कण्यं, केवलं 'उप्पत्ति उत्पादो देवत्वादिपर्यायान्तरस्य तेन छेदो-जीवादिद्रव्यस्य विभाग उत्पादच्छेदन, तथा||५स्थाना० सूत्र- वियत्ति व्ययो विगमो मानुषत्वादिपर्यायस्य तेन छेदनं जीवादेरेवेति व्यवच्छेदनं, तथा वन्धनस्य-जीवापेक्षया कर्मणः उद्देशा-३ वृत्तिः स्कन्धापेक्षया तु सम्बन्धस्य छेदन-विनशन बन्धच्छेदनमिति, तथा तस्यैव प्रदेशतो निर्विभागावयवतो बुधा छेदनं- जीवनि
विभजनं प्रदेशच्छेदनं, तथा जीवादेरेव द्रव्यस्य द्विधाकरणं द्विधाकारः स एव छेदन द्विधाकारच्छेदनं, उपलक्षणं चैत-15ोणमागोंः ॥३४६॥
विधाकारादीनां, अनेन च देशतः छेदनमुक्त, अथवोसादस्य-उत्पत्तेः छेदनं-विरहो यथा नरकगती द्वादश मुहाः , व्य- छेदानन्तप्रयच्छेदन-उद्वर्तनाविरहा, सोऽप्येवं, बन्धनविरहो यथोपशान्तमोहस्य सप्तविधकर्मवन्धनापेक्षया, प्रदेशच्छेदन-प्रदेश-13 योनतानि
बिरहो यथा विसंयोजितानामनन्तानुबन्ध्यादिकर्मप्रदेशानां, तथा द्वे धारे यस्य तद् द्विधारं तच्च तच्छेदनं च द्विधार-लासू०४६१. च्छेदनमुपलक्षणत्वादस्यैकधाराद्यपि दृश्यम् , तच्च क्षुरखड्गचक्राचं, तच्च छेदनशब्दसाम्यादिहोपात्तमिति, प्रदेशच्छेदन
४६२ स्थाने कचित् 'पंथच्छेयणे'त्ति पठाते, तत्र पथिच्छेदन-मार्गच्छेदनं मार्गातिक्रमणमित्यर्थः॥ छेदनस्य च विपयेय आनन्तयमिति तदाह-पंचविहे त्यादि, आनन्तर्य-सातत्यमच्छेदनमविरह इत्यर्थः, तत्रोसादस्य यथा निरयगतौ जीवा-14
नामुत्कर्षतः असङ्ख्येयाः समयाः, एवं व्ययस्यापि, प्रदेशानां च समयानां च तत्प्रतीतमेव, अविवक्षितोत्सादव्ययादिविशे पापणमानन्तयमात्र सामान्यानन्तर्य, श्रामण्यस्य वा आकर्षविरहेणानन्तर्य श्रामण्यानन्तर्यमिति बहुजीवापेक्षया वा श्रा-1 #मण्यप्रतिपत्त्यानन्तर्य, तच्चाष्टौ समया इति ॥ अनन्तरसूत्रे समयप्रदेशानामानन्तर्यमुक्तं, ते चानन्ता इत्यनन्तकमेव प्र-M॥३४६ ॥
रूपयन्नाह-'पंचविहे'त्यादि सूत्रद्वयं प्रतीतार्थ, नवरं नाम्ना अनन्तकं नामानन्तकं अनन्तकमिति यस्य नाम, यथा|
स
wwwjagalan
~125~