________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [१], मूलं [३८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
अथ पञ्चमस्थानकम्
प्रत सूत्रांक [३८९]
दीप
अनुक्रम [४२३]]
व्याख्यातं चतुर्थमध्ययन, साम्प्रतं सङ्ख्याक्रमसम्बद्धमेव पञ्चस्थानकाख्यं पञ्चममध्ययनं व्याख्यायते, अस्य चाय | विशेषाभिसम्बन्धः-इहानन्तराध्ययने जीवाजीवतद्धाख्याः पदार्थाश्चतुःस्थानकावतारणेनाभिहिताः, इह तु त एव | पञ्चस्थानकावतारणेनाभिधीयन्ते इत्यनेनाभिसम्बन्धेनायातस्यास्योद्देशकत्रयवतश्चतुरनुयोगद्वारवतोऽध्ययनस्य प्रथमोदेशको व्याख्यायते, अस्य च पूर्वोद्देशकेन सह सम्बन्धोऽधिकृताध्ययनवत् द्रष्टव्यः, तस्य पदमादिसूत्रम्
पंच महन्वया पं० २०-सव्वातो पाणातिवायाओ बेरमणं ।। जाव सव्यावो परिग्गहातो रमणं । पंचाणुष्वता पं० तं०
-थूलातो पाणाइवावातो वेरमणं थूलातो मुसावायातो वेरमणं थूलातो अदिझादाणातो वेरमण सदारसंतोसे इच्छापरिमाणे ॥ (सू० ३८९) अस्य च पूर्वसूत्रेण सहाय सम्बन्धः-पूर्वसूत्रे अजीवानां परिणामविशेष उक्तः इह तु स एव जीवानामुच्यत इत्येवं सम्बन्धस्यास्य व्याख्या संहितादिकमेण, स च क्षुण्ण एव, नवरं पञ्चेति सक्यान्तरव्यवच्छेदः, तेन न चत्वारि, प्रथमपश्चिमतीथेयो। पञ्चानामेव भावात् , महान्ति-वृहन्ति तानि च तानि ब्रतानि च-नियमा महानतानि, महत्वं चैषां सर्व
DAREautam
अथ पंचमं स्थानं आरभ्यते चतुर्थः एवं पंचमं स्थानस्य अभिसंबंध:, महाव्रतस्य व्याख्या
~12~