________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [६०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थानानसूत्रवृत्तिः
१ स्थान काध्ययने उद्देशः१
सूत्रांक
162HBERS
गाँव
॥४३॥
[५८-६०
विध्यं
पमज्जणया चेव'त्ति अनायुक्तस्यैव पात्रादिविषया प्रमार्जनता अनायुक्तप्रमार्जनता, इह च ताप्रत्ययः स्वार्थिकः प्राकृ- तत्वेन आदानादीनां भावविवक्षया वेति । द्वितीयाऽपि द्विविधा-'आयसरीरेत्यादि, तत्रात्मशरीरानवकाङ्कनमत्यया स्वशरीरक्षतिकारिकर्माणि कुर्वतः, तथा परशरीरक्षतिकराणि तु कुर्वतो द्वितीयेति । 'दो किरिये'त्यादि प्रीणि सूत्राणि,IA कण्ठ्यानि, नवरं प्रेम-रागो मायालोभलक्षणः द्वेषः क्रोधमानलक्षण इति, यदन न व्याख्यातं तत्सुगमत्वादिति ॥ एताथ | क्रियाः प्रायो गर्हणीया इति गर्हामाह
दुविहा गरिहा पं० त०-मणसा वेगे गरहति । वयसा वेगे गरहति । अहवा गरहा दुबिहा पं० सं०-दीदं वेगे अद्ध
गरहति, रहस्सं वेगे अद्धं गरहति । (सू०६१) 'विहा गरहे'त्यादि, विधानं विधा द्वे विधे-भेदौ यस्याः सा द्विविधा, गहणं गहरे-दुश्चरितं प्रति कुत्सा, साच स्वपरविषयत्वेन द्विविधा, साऽपि मिथ्यादृष्टेरनुपयुक्तस्य सम्यग्दृष्टेश्च द्रव्यगहो, अप्रधानगर्हेत्यर्थः, द्रव्यशब्दस्याप्रधा-1 नार्थत्वाद्, उक्तं च-अप्पाहन्नेऽवि इहं कत्थइ दिडो हुदवसहोत्ति । अंगारमद्दओ जह दवायरिओ सयाऽभन्यो ॥१॥"त्ति, सम्यग्दृष्टेस्तूपयुक्तस्य भावगहेति, चतुर्द्धा गर्हणीयभेदाबहुप्रकारा वा, सा चेह करणापेक्षया द्विविधोक्ता, तथा चाह-मणसा वेगे गरहइत्ति मनसा-चेतसा वाशब्दो विकल्पार्थो अवधारणाओं वा, ततो मनसैव न वाचेत्यर्थः, कायोत्सर्गस्थो दुर्मुखसुमुखाभिधानपुरुषद्वयनिन्दिताभिष्टुतस्तद्वचनोपलब्धसामन्तपरिभूतस्वतनयराजवार्तो मनसा
१ अप्राधान्येऽपि इह याचिरा एक हपशब्द इति । आहारमर्दको पथा द्रव्याचार्यः सदाऽभव्यः ॥ १॥
दीप अनुक्रम [५८-६०]
wwwwjanmalay
~96~