________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[५८-६०
दीप अनुक्रम [५८-६०]
चेवति, तथाहि-राजादिसमादेशाद्यदुदकस्य यन्त्रादिभिनिसर्जनं सा जीवनसृष्टिकीति, यत्तु काण्डादीनां धनुरादिभिः18 सा अजीवनसृष्टिकीति, अथवा गुर्बादी जीव-शिष्यं पुत्रं वा निसृजतो-ददत एका, अजीवं पुनरेषणीयभक्तपानादिकं निसृजतो-त्यजतोऽन्येति, पुनरन्यथा द्वे 'आणणिया चेव'त्ति आज्ञापनस्य-आदेशनस्येयमाज्ञापनमेव वेत्याज्ञापनी सैवाज्ञापनिका तजः कर्मवन्धः, आदेशनमेव वेति, आनायनं वा आनायनी, तथा 'वयारणिया चेव'ति विदारणं विचारणं वितारणं वा स्वार्थिकप्रत्ययोपादानाद् वैदारिणीत्यादि वाच्यमिति ॥ एते च द्वे अपि द्वेधा-जीवाजीवभेदादिति, तथाहि-जीवमाज्ञापयत आनाययतो वा परेण जीवाज्ञापनी जीवानायनी वा, एवमेवाजीवविषया अजीवाssज्ञापनी अजीवानायनी वेति ॥ तथा 'वेयारणिय'त्ति जीवमजीव वा विदारयति-स्फोटयतीति, अथवा जीवमजीवं वासमानभाषेषु विक्रीणति सप्ति द्वैभाषिको विचारयति परियैच्छावेइत्ति भणितं होति, अथवा जीव-पुरुषं वितारयति-प्रतारयति वञ्चयतीत्यर्थः, असद्गुणैरेतादृशः तादृशस्त्वमिति, पुरुषादि विप्रतारणबुद्धौव वाऽजीवं भणत्येतादृशमे-1 | तदिति यत्सा 'जीवषयारणिआऽजीवषेयारणिया वत्ति । एतत्सर्वमतिदेशेनाह-'जहेव नेसत्थिय'त्ति, अन्यथा वा द्वे|
अणाभोगवत्तिया चेवत्ति अनाभोगः-अज्ञानं प्रत्ययो-निमित्तं यस्याः सा तथा, 'अणवखवत्तिया चेव'त्ति अन-| वकासा-स्वशरीराधनपेक्षत्वं सैव प्रत्ययो यस्याः साऽनवकासाप्रत्ययेति, आद्या द्विधा-'अणाउत्तआइयणया चेव'त्ति अनायुक्तः-अनाभोगवाननुपयुक्त इत्यर्थः तस्याऽऽदानता-वस्त्रादिविषये ग्रहणता अनायुक्तादानता, तथा 'अणाउत्त
१ असमानभागेषु यो चिकौण्णाति द्वैभाषिको वि० २ वाऽयमानभावेषु प्र. ३ व्यवहारे द्वारीभवति (द्विलालः)
SC-SANGACANCS
स्था०८
DAREucatomimdant
क्रियानाम् वैविध्यं
~95