________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [६१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[६१]
समारब्धपुत्रपरिभवकारिसामन्तसङ्घामो वैकल्पिकप्रहरणक्षये स्वशीर्षकग्रहणार्थव्यापारितहस्तसंस्पृष्टलुश्चितमस्तकस्ततः स-है। मुपजातपश्चात्तापानलज्वालाकलापदन्दह्यमानसकलकर्मेन्धनो राजर्पिप्रसन्नचन्द्र इव एकः कोऽपि साध्यादिर्गहते-जु-1 गुप्सते गीमिति गम्यते, तथा वचसा वा-याचा वा अथवा वचसैव न मनसा भावतो दुश्चरितादि उक्तस्वाज्जनरञ्जनार्थ || गहाँप्रवृत्ताकारमईकादिप्रायसाधुवत् एकोऽन्यो गहत इति, अथवा 'मणसाऽवेगे'त्ति इह अपिः, स च सम्भावने, तेन सम्भाव्यते अयमर्थ:-अपि मनसैको गर्हते अन्यो वचसेति, अथवा मनसाऽपि न केवलं वचसा एको गर्हते, तथा| वचसाऽपि न केवलं मनसा एक इति स एव गर्हते, उभयथाऽप्येक एव गर्हत इति भावः, अन्यथा गाद्वैविध्यमाह'अहवेत्यादि, अथवेति पूर्वोक्तद्वैविध्यप्रकारापेक्षो द्विविधा गहाँ प्रज्ञप्तेति प्रागिव, अपिः सम्भावने, तेन अपि दीर्घा-K
बृहती अद्धां-कालं यावदेकः कोऽपि गहेंते गहेणीयमाजन्मापीत्यर्थः, अन्यथा वा दीर्घत्वं विवक्षया भावनीयम्, आपे-12 दक्षिकत्वात् दीर्घहस्वयोरिति, एवमपि हस्वाम्-अल्पां यावदेकोऽन्य इति, अथवा दीर्घामेव यावत् इस्वामेव यावदिति
व्याख्येयमपेरवधारणार्थत्वादिति, एक एव वा द्विधा कालभेदेन गहेते भावभेदादिति, अथवा दीर्घ इस्वं वा कालमेव गहत इति ॥ अतीते गये कर्मणि गहाँ भवति भविष्यति तु प्रत्याख्यानम् , उक्तं च-“अईयं निंदामि पटुप्पन्नं संवरेमि अणागयं पञ्चक्खामी'ति प्रत्याख्यानमाह
दुविहे पमक्खाणे पं० त०-माणसा वेगे पचक्खाति वयसा वेगे पञ्चक्खाति, अहवा पञ्चक्खाणे दुविहे पं० सं०-दीहं अतीतं निन्दामि प्रत्युत्पन्नं संघृणोमि अनायतं प्रख्याध्यामि.
2535
दीप अनुक्रम [६१]
aam Educatan intimational
Hawwanmalay
प्रत्याख्यानस्य वैविध्यं
~97