________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
SAR
[५८-६०]]
दीप अनुक्रम [५८-६०]
श्रीस्थाना-11धिकरणिकीति । पुनरन्यथा द्वे-'पाउसिया चेव'त्ति प्रद्धेपो-मत्सरस्तेन निर्वृता प्राद्वेषिकी, तथा 'पारियावणिया|४२ स्थानअसूत्र- चेव'त्ति परितापन-ताडनादिदुःखविशेषलक्षणं तेन निवृत्ता पारितापनिकी, आद्या द्विधा-'जीवपाउसिया चेव'
त्तिकाध्ययने वृत्तिः जीवे प्रद्वेषाजीवप्राद्वेषिकी, तथा 'अजीवपाउसिया चेव'त्ति अजीवे-पाषाणादौ स्खलितस्य प्रद्वेषादजीवनाद्वेषिकीति, क्रियाणां
| द्वितीयाऽपि द्विविधा-सहत्वपारियावणिया चेव'त्ति स्वहस्तेन स्वदेहस्य परदेहस्य वा परितापनं कुर्वतः स्वहस्तपारि- द्वैविध्यं ॥४१॥
तापनिकी तथा 'परहत्वपारियावणिया चेव'त्ति परहस्तेन तथैव च तत्कारयतः परहस्तपारितापनिकीति ।। अन्यथा दे। "पाणाइवायकिरिया चेव'त्ति प्रतीता, तथा 'अपञ्चक्खाणकिरिया चेव'त्ति अप्रत्याख्यानम्-अविरतिस्तन्निमित्तः कर्मधन्धोऽप्रत्याख्यानक्रिया सा चाविरतानां भवतीति । आद्या द्वेधा-'सहस्थपाणाइवायकिरिया चेष'त्ति स्वहस्तेन स्वप्राणान् निर्वेदादिना परमाणान् वा क्रोधादिना अतिपातयतः स्वहस्तप्राणातिपातक्रिया, तथा 'परहत्थपाणाइवायकिरिया वत्ति परहस्तेनापि तथैव परहस्तप्राणातिपातक्रियेति । द्वितीयापि द्विधा, 'जीवअपचक्खाणकिरिया चेव'त्ति जीवविषये प्रत्याख्यानाभावेन यो बन्धादिापारः सा जीवाप्रत्याख्यानक्रिया, तथा 'अजीवअपचक्खाणकिरिया चेवत्ति यदजीवेषु-मद्यादिष्वप्रत्याख्यानात् कर्मबन्धनं सा अजीवाप्रत्याख्यानक्रियेति । पुनरन्यथा द्वे 'आरंभिया चेच'त्ति आरम्भणमारम्भः तत्र भवा आरम्भिकी, तथा 'परिग्गहिया चेव'त्ति 'जीवआ' परिग्रहे भवा पारिग्रहिकी ॥ आद्या द्वेधा 'जीवारम्भिया चेव'त्ति, यजीवानारभमाणस्य-उपमृगतः कर्मबन्धनं सा जीवारम्भिकी, तथा 'अजीवारं-18|॥४१॥ |भिया चेत्ति यश्चाजीवान् जीवकडेवराणि पिष्टादिमयजीवाकृतींश्च वस्त्रादीन् वा आरभमाणस्य सा अजीवारम्भि
4-96496
646456
DAREucatmi
क्रियानाम् वैविध्यं
~92~