________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
9%
प्रत सूत्रांक [५८-६०
दीप अनुक्रम [५८-६०]
MCACKG
याऽजीवक्रियेयमुक्ता, कर्मविशेषो वैर्यापथिकीक्रियोच्यते, यतोऽभिहितं-"इरियावहिया किरिया दुविहा-वज्झमाणा वेइज्जमाणा य, जा[व] पढमसमये बद्धा बीयसमये वेइया सा बद्धा पुट्ठा वेझ्या णिजिण्णा सेयकाले अकर्म बावि | भवतीति, तथा सम्परायाः-कषायास्तेषु भवा सांपरायिकी, सा ह्यजीवस्य पुगलराशेः कर्मतापरिणतिरूपा जीवव्यापारस्याविवक्षणादजीवक्रियेति, सा च सूक्ष्मसम्परायान्तानां गुणस्थानकवतां भवतीति ॥ पुनरन्यथा द्वे 'दो किरियेत्यादि, 'काइया चेव'त्ति कायेन निवृत्ता कायिकी-कायच्यापारः, तथा 'अहिगरणिया चेव'त्ति अधिक्रियते आत्मा नरकादिषु येन तदधिकरणम्-अनुष्ठानं बाह्यं वा वस्तु, इह च बाह्यं विवक्षितं खगादि, तत्र भवा आधिकरणिकीति ॥ कायिकी द्विधा-'अणुवरयकायकिरिया चेव'त्ति अनुपरतस्य--अविरतस्य सावद्यात् मिथ्यादृष्टेः सम्यग्दष्टेर्वा काय| क्रिया-उत्क्षेपादिलक्षणा कर्मबन्धनिवन्धनमनुपरतकायक्रिया, तथा 'दुप्पउत्तकायकिरिया चेच'त्ति दुष्पयुक्तस्यहै दुष्टप्रयोगवतो दुष्पणिहितस्येन्द्रियाण्याश्रित्येष्टानिष्टविषयप्राप्ती मनाक् संवेगनिर्वेदगमनेन तथा अनिन्द्रिवमाश्रित्या
शुभमनःसङ्कल्पद्वारेणापवर्गमार्ग प्रति दुर्व्यवस्थितस्य प्रमत्तसंयतस्येत्यर्थः कायक्रिया दुष्प्रयुक्तकावक्रियेति ५, आधिकरणिकी द्विधा, तत्र 'संजोयणाहिगरणिया चेव'त्ति वत्पूर्व निर्वार्तितयोः खङ्गतन्मुट्यादिकयोरर्थयोर संयोजन क्रियते सा संयोजनाऽधिकरणिकी, तथा 'णिवत्तणाहिकरणिया चेव'त्ति यच्चादितस्तयोनिवर्त्तनं सा निर्वर्त्तना
यापथिकी क्रिया द्विविधा बध्यमाना वेद्यमानाच, या प्रथमसमय बद्धा द्वितीयसमये पिता बद्धा स्पृष्टा वेदिता निर्माणी एण्यकाले अकर्म वापि भवति. ३ मुणस्थानानाबाध्या इष्ट इच्छाप्रतिवन्धेन इतरस्मिन् उद्वेगेन. २ संवेदनि.प्र.
CAMEducatinidhintanana
क्रियानाम् वैविध्यं
~91~