________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
1
R
सूत्रांक
[५८-६०]
॥४
॥
दीप अनुक्रम [५८-६०]
श्रीस्थाना- कंखवत्तिया चेष ३३, दो किरियाओ पं० त०-पिजवत्तिया चेज दोसवत्तिया चेव ३४, पेजवत्तिया किरिया दुनिहा २ स्थानअसूत्र
पं० सं०-मायावत्तिया चेव लोभवत्तिया चेव ३५, दोसवत्तिया किरिया दुविहा पं० त०-कोहे चेक माणे पेप ३६, काध्ययने वृत्तिः (सू०६०)
*अजीवनआकाश-व्योम नोआकाशम् तदन्यद्धर्मास्तिकायादि, धर्म:-धर्मास्तिकायो गत्युपष्टम्भमुणः तदन्योऽधर्म:-अध- धादिक्रिमास्तिकायः स्थित्युपष्टम्भगुणः । सविपक्षबन्धादितत्त्वसूत्राणि चत्वारि प्राग्वदिति । बन्धादयश्च क्रियायां सत्यामात्मनोयाणा द्वैदाभवन्तीति क्रियानिरूपणायाह-दो किरिये'त्यादि सूत्राणि पत्रिंशत्, करणं क्रिया क्रियत इति वा क्रिया, ते च
विध्यं वे प्रज्ञप्ते-प्ररूपिते जिनः, तत्र जीवस्य क्रिया-व्यापारो जीवक्रिया, तथा अजीवस्य-पुद्गलसमुदायस्य यत्कर्मतया परिणमनं सा अजीवक्रियेति, इह चियशब्दस्य चैवशब्दस्य च पाठान्तरे प्राकृतत्वाद्विर्भाव इति, चैवेत्ययं च समुच्चयमात्र एव प्रतीयते, अपिचेत्यादिवदिति, 'जीवकिरियेत्यादि, सम्यक्त्वं-तत्त्वश्रद्धानं तदेव जीवव्यापारत्वात् क्रिया सम्यक्त्वक्रिया, एवं मिथ्यात्वक्रियाऽपि, नवरं मिथ्यात्वम्-अतत्त्वश्रद्धानं तदपि जीवव्यापार एवेति, अथवा सम्यग्दर्शनमिथ्यात्वयोः सतोर्वे भवतः ते सम्यक्त्वमिथ्यात्वक्रिये इति ॥ तन्त्र 'ईरियावहिय'ति-ईरणमीयर्या-गमनं तद्विशिष्टः पन्था ईपथस्तत्र भवा ऐर्वापत्रिकी, व्युत्पत्तिमात्रमिदं, प्रवृत्तिनिमित्तं तु यत्केवलबोगप्रत्यबघुपशाम्तमोहादि-15yen त्रयस्य सातवेदनीयकर्मतया अजीवस्य पुद्गलराशेर्भवनं सा ऐर्यापथिकी क्रिया, इह जीवव्यापारेऽप्यजीवप्रधानत्वविवक्ष
MEaicatwal
क्रियानाम् वैविध्यं
~90~