________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [१७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थानाअसूत्रवृत्तिः
सूत्रांक [१७]
२ स्थानकाध्ययने अजीवनन्धादिकियाणां हैविध्यं
दीप अनुक्रम
अनिन्द्रियाः-सिद्धादयः, सवेदकाः-स्त्रीवेदाधुदयवन्तः, अवेदका:-सिद्धादयः, सह रूपेण-मूर्त्या वर्तन्त इति समा- सान्ते इन्प्रत्यये सति सरूपिणः-संस्थानवर्णादिमन्तः सशरीरा इत्यर्थः, न रूपिणोऽरूपिणो-मुक्ताः, सपुद्गलाः कम्मा- | दिपुद्गलवन्तो जीवाः, अपुद्गलाः-सिद्धाः, संसारं-भवं समापनका:-आश्रिताः संसारसमापन्नका:-संसारिणः, तदितरे सिद्धाः, शाश्वता:-सिद्धाः जन्ममरणादिरहितत्वाद्, अशाश्वताः-संसारिणस्ताक्तत्वादिति ॥ एवं जीवतत्त्वस्य द्विपदा- वतारं निरूप्याजीवतत्त्वस्य तं निरूपयन्नाह
आगासा व नोआगासा चेव । धम्मे चेव अधम्मे चेव । (सू०५८) बंधे चेव मोक्खे चेव १ पुग्ने चेव पावे व २ आसवे व संघरे चेष ३ वेयणा चेव निजरा चेव ४ (सू० ५९) दो किरियाओ पन्नचाओ, संजहा-जीवकिरिया चेच अजीवकिरिया चेव १, जीवकिरिया दुबिहा पन्नत्ता, संजहा--सम्मत्तकिरिया चेव, मिच्छत्तकिरिया घेच २, अजीवकिरिया दुविहा पन्नत्ता, सं०-इरियावहिया चेत्र संपराइगा चेव ३, दो किरियाओ पं० २०--काइया चेव अहिगरणिया व ४, काश्या किरिया दुविहा पन्नता -अणुवरयकायकिरिया चेव, हुप्पउत्तकायकिरिया चेव ५, अहिकर. णिया किरिया दुविहा पन्नत्ता, तं0-संजोयणाधिकरणिया चेव णिवत्तणाधिकरणिया चेव ६, दो किरियाओ पं०२०पाउसिया चेव पारियावणिया चेच ७, पाउसिया किरिया दुविहा पं० त०-जीवपाउसिया चेव अजीवपाउसिया चेव
८, पारियावणिया किरिया दुविहा पं० सं०-सहत्यपारियावणिया चेव परहत्यपारियावणिया चेव ९, दो किरियाओ १आदिना सयोगिकेषल्यादयः, तेषां क्षायोपशमिकभावाभावात् , क्षायोपशमिकाण चेन्द्रियाणि,
--
-
[५७]
-
॥३९॥
MEnicataimamiakana
क्रियानाम् वैविध्यं
~88~