________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [१७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [१७]
दीप अनुक्रम
जीवादिकं घस्तु 'अस्ति' विद्यते, णमितिवाक्यालङ्कारे, क्वचिसाठो 'जदत्थिं चणं ति, तत्रानुस्वार आगमिकश्चशब्दः पुनरर्थः एवं चास्य प्रयोग:-अस्त्यात्मादि वस्तु, पूर्वाध्ययनप्ररूपितस्वाद्, यच्चास्ति 'लोके' पश्चास्तिकावात्मके लोक्मते-प्रमीयत इति लोक इति व्युत्पत्त्या लोकालोकरूपे वा तत् 'सबै निरवशेष द्वयोः पदयोः-स्थानयोः पक्षयोर्विवक्षितवस्तुतद्विप-1 येयलक्षपायोरवतारो यस्य तद् द्विपदावतारमिति, 'दुपडोयाति कचित् पठ्यते, तत्र द्वयोः प्रत्यवतारो यस्य तत् द्विप्रत्यवतारमिति, स्वरूपवत् प्रतिपक्षवञ्चेत्यर्थः, 'तद्यथे'त्युदाहरणोपन्यासे, 'जीवञ्चेव अजीवचेव'त्ति, जीवाश्चैवाजीवाश्चैव, प्राकृतत्वात् संयुक्तपरत्वेन इवः, चकारी समुच्चयायौं, एवकाराववधारणे, तेन च राश्यन्तरापोहमाह, नोजीवाख्यं राश्यन्तरमस्तीति चेत्, नैवम्, सर्वनिषेधकत्वे नोशब्दस्य नोजीवशब्देनाजीव एव प्रतीयते, देशनिषेधकत्वे तु जीवदेश एव प्रतीयते, न च देशो देशिनोऽत्यन्तव्यतिरिक्त इति जीव एवासाविति, 'चेय' इति वा एवकारार्थः 'चिय चेय एवार्थ इति वचनात् , ततश्च जीवा एवेति विवक्षितवस्तु अजीवा एवेति च तत्प्रतिपक्ष इति, एवं सर्वत्र, अथवा 'यदस्ति' अस्तीति यत् सन्मात्रं यदित्यर्थः तद् द्विपदावतारं-द्विविधं, जीवाजीवभेदादिति, शेष तथैव । अथ त्रसेत्यादिकया नवसूच्या जी-10 वतत्त्वस्यैव भेदान् सप्रतिपक्षानुपदर्शयति-'तसे चेवे'त्यादि, तत्र असनामकर्मोदयतखस्यन्तीति प्रसाद्वीन्द्रियादयः स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावरा:-पृथिव्यादयः, सह योन्या-उत्पत्तिस्थानेन सयोनिका:-संसारिणस्तद्विपर्यासभूताः अयोनिका:-सिद्धाः, सहायुषा वर्तन्त इति सायुषस्तदन्येऽनायुषः-सिद्धाः, एवं सेन्द्रिया:-संसारिणः,
[५७]
DIREDicanama
ForParamasPrvammoni
जीवानाम् वैविध्यं,
~87~