________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थानाङ्गसूत्रवृत्तिः
सूत्रांक
[५२-५६]
॥३७॥
4
नित्यं निरवयव निष्क्रियं सर्वगं च सामान्यमेवास्ति, न विशेषो, निःसामान्यत्वात् , इह यन्निःसामान्य तन्नास्ति यथा खर- १ स्थानविषाणं, यचास्ति न तन्निःसामान्यं यथा घट इति, तथा सामान्यादन्येऽनन्ये वा विशेषाः प्रतिपद्येरन् ?, यद्यन्येकाध्ययने ननूक्तमसन्तस्ते निःसामान्यत्वात् खपुष्पवत्, अथानन्ये तदा सामान्यमात्रमेव, तत्र वा विशेषोपचारः, न चोपचा- ज्ञानक्रियारेणार्थतत्त्वं चिन्त्यत इति, आह च-"एक निच्चं निरवयवमकियं सवगं च सामन्नं । निस्सामन्नत्ताओ नस्थि विसेसो खपुष्पं व ॥१॥ तथा-सामनाओ बिसेसो अन्नोऽनन्नो व होज? जइ अन्नो । सो नस्थि खपुष्फ पिवणो &ा विशेषसामन्नमेव तयं ॥ २ ॥" ति, तदेवं सामान्यनयाभिप्रायेणात्मादीनामेकत्वमेव । विशेषनयमतेन तु तेषामनेकत्वमेव, स
वादा [हि ब्रूते-विशेषेभ्यः सामान्य भिन्नमभिन्नं वा स्यात् ?, न भिन्नमत्यन्तानुपलम्भात् खपुष्पवत् , तथा-न सामान्य विशे-18| पेभ्यो भिन्नमस्ति, दाहपाकस्नानपानावगाहवाहदोहादिसर्वसंव्यवहाराभावात् खरविषाणवत्, अथाभिन्नं तदा विशेषमात्रं घस्तु न नाम सामान्यमस्ति, तेषु वा सामान्यमात्रोपचार इति, न चोपचारेणार्थतत्त्वं चिन्त्यत इति, आह च-"न विसेसत्वंतरभूयमस्थि सामन्नमाह ववहारो। उवलंभव्यवहाराभावाओ खरविसाणं व ॥१॥” इति, तदेवमात्मादीनामनेकत्वमेवेति । ननु पक्षद्वयेऽपि युक्तिसम्भवात् किं तत्त्वं प्रतिपत्तव्यमिति ?, उच्यते, स्थादेकत्वं स्याद
दीप अनुक्रम [५२-५६]
१ एक नियं निरवयवमक्रिय सर्वगं च सामाभ्यम् । निस्सामान्यत्वात् नास्ति विशेषः खपुष्पवत् ॥ १॥ सामान्याद्विशेषः अन्योऽनन्यो वा भवेत् ? यबन्यः । स नाति सपुष्प मिव अनन्यः सामान्यमेव एकत् ॥१॥१न विशेषादन्तिरमतमस्ति सामान्यमा व्यवहारः । उपलम्भव्यवहाराभावात् बरनि- पाणमिय।।10
।
७ ।।
~84~