________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[५२-५६]
दीप अनुक्रम [५२-५६]
भिहितः, अधुना कथञ्चित्नत्यवस्थानावसरे भणितमपि नयद्वारमनुयोगद्वारक्रमायातमिति पुनर्विशेषेणोच्यते-तत्र नैग-1 मादयः सप्त नयाः, ते च ज्ञाननये क्रियानये चान्तभवन्तीति ताभ्यामध्ययनमिदं विचार्यते-तत्र ज्ञानचरणात्मकेऽस्मि-18 मध्ययने ज्ञाननयो ज्ञानमेव प्रधानमिच्छति, ज्ञानाधीनत्वात् सकलपुरुषार्थसिद्धेः, यतः-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलप्राप्तेरसम्भवाद् ॥१॥" इत्यत ऐहिकामुष्मिकफलार्थिना ज्ञान एवं | यलो विधेय इति । क्रियानयस्तु क्रियामेवेच्छति, तस्या एव पुरुषार्थसिद्धावुपयुज्यमानत्वात् , तथा चोक्तम्-"क्रियेव|8|| फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥१॥" इत्यत ऐहिकामुष्मिकफलार्थिना कियैव कार्येति । जिनमते तु नानयोः प्रत्येक पुरुषार्थसाधनता, यत उक्तम्-"हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दहो, धावमाणो य अंधओ॥१॥"त्ति, संयोग एव चानयोः फलसाधकत्वं, यत उक्तम्-"संजोगसिद्धीइ फलं वयंति, नहु एगचकेण रहो पयाइ। अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविहा ॥१॥" इति ॥ भाष्यकृताऽप्युक्तम्-'नाणाहीणं सव्वं नाणणओ भणति किं च किरिवाए । किरियाए करणनओ तदुभयगाहो य सम्मत्तं ॥१॥" ति, अथवा सप्तापि नैगमादयः सामान्यनये विशेषनवे चान्तर्भवन्ति, तत्र सामान्यनयः प्रक्रान्ताध्ययनोकानामात्मादिपदार्थानामेकत्वमेवाभिमन्यते, सामान्यबादित्वात् तस्य, स हि ब्रूते-एक
हत पानं त्रियाहीनं हताजानतः किया । पश्यन् पडदग्धो धाधान्धः॥१॥ संयोगसिद्धेः फले पयन्ति, कचक्रेण रथः प्रयाति । अन्धव पहब बने। समेल ती संप्रयुक्ती नगर प्रविध ॥१॥जानाधीन सजाननयो भवति किंच कियया १ कियावा. करणनयखदुभयपक्ष सम्बरुवम् ॥१H
स्था०७
MEucatunintimational
~83~