________________
आगम
(०३)
प्रत
सूत्रांक
[५२-५६ ]
दीप
अनुक्रम [५२-५६]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [ ५६ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ३६ ॥
वस्तुनो
| नीति तन्निवासि देवमानमाह- 'अनुत्तरे'त्यादि, अनुत्तरत्वादनुत्तराणि विजयादिविमानानि तेषु य उपपातो - जन्म स विद्यते येषां तेऽनुत्तरोपपातिकास्ते, शंकारौ वाक्यालङ्कारे, देवाः सुरा एकां रनिं-हस्तं यावत् 'क्रोशं कौटिल्येन नदी तिवदिह द्वितीया, 'उहुंउच्चत्तेणं' ति ह्यनेकधोत्वम्, स्थितस्यैकमपरं तिर्यक् स्थितस्यान्यत् गुणरूप तत्रेतरापोहेनोर्ध्वस्थितस्य यदुच्चत्वं तदृध्वोंच्चत्वमित्यागमे रूढमिति तेनोच्चत्वेन, अनुस्वारः प्राकृतत्वात् प्रज्ञताःप्ररूपिताः सर्वविद्भिरिति, अथवा अनुत्तरोपपातिकानां देवानामूर्ध्वोच्चत्वेन प्रमाणमिति शेषः, एका रलिः प्रज्ञतेति व्याख्येयमिति ॥ देवाधिकारादेव नक्षत्रदेवानां 'अदा नक्खसे' इत्यादिना कण्ठ्येन सूत्रत्रयेण तारकत्वमुक्तम्, तारा चज्योतिर्विमानरूपेति, कृत्तिकादिषु च नक्षत्रेष्विदं ताराप्रमाणम् - ६ पंच ५ तिन्निं ३ एंगं १ चे ४ तिर्ग २ स ६ वेर्य ४ जुयल २ जुयलं च २ । इंदिये ५ ग १ ए १ विसय ५३ समुह ४ वारस १२ ॥ १ ॥ चरो ४ तिये ३ तियं २ तिये ३ पंचे ५ सत्त ७ वे २ वें २ भवे तिया तिन्नि ३-३-३ रिक्खे तारपमाणं जइ तिहितुलं हयं क ॥ २ ॥” ति, इह चैकस्थानकानुरोधान्नक्षत्रत्रयस्य ताराप्रमाणमुक्तं, शेषनक्षत्राणां तु प्रायोऽप्रेतनाध्ययनेषु तद् वक्ष्यति, यस्तु कुचिद्विसंवादस्ताराप्रमाणस्य स तथाविधप्रयोजनेषु तिथिविशेषस्य नक्षत्रविशेषयुक्तस्याशुभत्वसूचनार्थत्वेनोकगाथयोमतान्तरभूतत्वान्न बाधक इति । तारा पुद्गलरूपेति पुद्गलस्वरूपमभिधातुमाह- 'एगप्पएसोगाढे' इत्यादि सुगमं, नवरमेकत्र प्रदेशे - क्षेत्रस्यांशविशेषे अवगाढा:-आश्रिता एकप्रदेशावगाढाः ते च परमाणुरूपाः स्कन्धरूपाश्चेति, एवं वर्ण ५गन्ध २ रस ५ स्पर्श ५ भेदविशिष्टाः पुद्गला वाच्याः, अत एवोक्तम्- 'जाब एगगुणलुक्खे' इत्यादि ॥ तदेवमनुगमोऽ[१] "वदेहमान मुदिते.
Education Intimational
For Personal & Pre Only
*** न अत्र सिध्धानाम भेदाः वर्तते यत् मूल सम्पादकेन शीर्षके लिखितम् तत् मुद्रण-अशुध्धिः वर्तते
~82~
१ स्थाना
ध्ययने सिद्धभेदाः १५
॥ ३६ ॥