________________
आगम
(०३)
प्रत
सूत्रांक
[५२-५६ ]
टीप
अनुक्रम
[५२-५६]
[भाग-5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः)
स्थान [१], उद्देशक [-], मूलं [ ५६ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३]
-
१ त्रिभुवनात महायशा नामतो महावीरः वा गच्छति च तेन वीरः स महान् वीरो महावीरः ॥ १ पत्रिंशदधिकैः पञ्चभिः शतैनमिस्तु सिद्धिं गतः ॥ १ ॥
॥
रयति-मोक्षं प्रति गच्छति गमयति वा प्राणिनः प्रेरयति वा कर्माणि निराकरोति वीरयति वा रागादिशत्रून् प्रति पराक्रमयति इति बीरः, निरुक्तितो वा वीरो यदाह - "विदारयति यत्कर्म्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद् वीर इति स्मृतः ॥ १ ॥ इतरवीरापेक्षया महांश्चासौ वीरश्चेति महावीरः भाप्योक्तं च-' - तिहुंयणविक्खायजसो महाजसो नामओ महावीरो । विकंतो य कसायाइसन्तुसेन्नप्पराजयओ ॥ १ ॥ ईरेह विसेसेण व खिबइ कम्माइँ गमयइ सिवं वा । गच्छइ अ तेण वीरो स महं वीरो महावीरो ॥ २ ॥” त्तिं ॥ अस्यामवसूपिण्यां चतुर्विंशतेस्तीर्थकराणां मध्ये चरमतीर्थकरः सिद्धः--कृतार्थो जातः बुद्ध:- केवलज्ञानेन बुद्धवान् बोध्यं मुक्तः- कर्म्मभिः यावत्करणात् 'अंतकडे' अन्तो भवस्य कृतो येन सोऽन्तकृतः 'परिनिब्बुडे' परिनिर्वृतः कर्म्मकृतविकारविरहात् स्वस्थीभूतः, किमुक्तं भवति ? - सन्दुक्खष्पहीणे - सर्वाणि शारीरादीनि दुःखानि प्रक्षीणानि प्रहीणानि वा यस्य स सर्वदुःखप्रक्षीणः सर्वदुःखप्रहीणो वा, सर्वत्र बहुव्रीहौ कान्तस्य यः परनिपातः स आहिताश्यादिदर्शनादिति, इह च तीर्थकरेष्वेतस्यैवैकत्वं मोक्षगमने, न तु ऋषभादीनां, दशसहस्रादिपरिवृतत्वेन तेषां सिद्धत्वाद् उक्तं च- " एंगो भगवं वीरो तेत्तीसाऍ सह निब्बुओ पासो । छत्तीसएहिं पंचहिं सएहिं नेमी उसिद्धि गओ ॥ १ ॥ इत्यादि ॥ एकाकी वीरो निर्वृत इत्युक्तं, निर्वृतिक्षेत्रासन्नानि चानुत्तरविमाना
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
विक्रान्तय कषायादिशत्रु सेन्यपराजयात् ॥ १ ॥ रयति विशेषेण वा क्षपयति कर्माती गमयति वि
२ एवं प्रकारेण तु भाष्यकमिति संवन्धः ३एको भगवान् वीरस्यत्रिशता सह निर्वृतः पार्श्वः ।
For Personal & Pre Use Only
~ 81~
Mayor