________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
प्रत सूत्रांक
१ स्थानाध्ययने सिद्धभेदाः
वृत्तिः
॥३५॥
[५१]
गुणकालकानामनन्तगुणकालकानामित्यर्थः, तृतीयं कण्ठ्यं, एवं भावसूत्राण्यपि षष्टिर्भावनीयानीति ॥ सामान्यस्कन्ध|वर्गणैकत्वाधिकारादेवाजघन्योत्कर्षप्रदेशिकस्याजघन्योत्कर्षप्रदेशावगाढस्य स्कन्धविशेषस्यैकत्वमाह
एगे जंबूहीवे २ सव्वदीवसमुद्दाणं जाव अद्धंगुलगं च किंचिविसेसाहिए परिक्खेवेणं (सू०५२) एगे' समणे भगवं महावीरे इमीसे ओसप्पिणीए पउख्वीसाए तित्थगराणं चरमतित्ययरे सिद्धे युद्धे मुते जाव सम्पदुक्खापहीणे (मू०५३) अणुत्तरोवबाइयाणं देवाणं एगा रयणी उहुंउच्चत्तेणं पन्नत्ता (सू०५४) अदाणक्खत्ते एगतारे पन्नते चित्ताणक्खत्ते एगतारे पं० सातीणक्खत्ते एगतारे ५० (सू० ५५) एगपदेसोगाढा पोग्गला अर्णता पन्नत्ता, एवमेगसमयठितिया एग
गुणकालगा पोग्गला अणता पन्नता, आव एगगुणलुक्खा पोग्गला अणंता पन्नत्ता ॥ (सू०५६) एगहाणं समत्तं ।।। जम्ब्बा-वृक्षविशेषेणोपलक्षितो द्वीपः जम्बूद्वीपःद्वीप इति नाम सामान्यं यावग्रहणादेवं सूत्रं द्रष्टव्यम्-'सबभतरए सब्वखुड्डाए बट्टे तेलापूयसंठाणसंठिए एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलससहस्साई दोन्नि सयाई सत्तावीसाई तिन्नि कोसा अहावीसं धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहिए परि-1 क्खेवेण'ति, सुगममेतत्, उक्तविशेषणश्च जम्बूद्वीप एक एव, अन्यथा अनेकेऽपि ते सन्तीति । अनन्तर जम्बूद्वीप उक्त इति तत्परूपकस्य भगवतो महावीरस्यैकतामाह-एगे समणे इत्यादि, एकः-असहायः, अस्य च सिद्ध इत्यादिना सम्बन्धः, श्राम्यति-तपस्यतीति श्रमणः, भज्यत इति भगः-समप्रैश्वर्यादिलक्षणः, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य | यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, षष्णां भग इतीङ्गना ॥१॥"इति, स विद्यते यस्येति भगवान् , तथा विशेषेणे
NCCACAMAC4
दीप अनुक्रम [५१]
-
-
-
था॥ ३५॥
--
SAMEDuraton
.
.. न अत्र सिध्धानाम भेदा: वर्तते, यत् मूल सम्पादकेन शीर्षके लिखितम् तत् मुद्रण-अशुध्धिः वर्तते
~80