________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
नेकत्वमिति, तथाहि-समविषयरूपत्वाद्वस्तुनः समरूपापेक्षया एकत्वं विषमरूपापेक्षया त्वनेकत्वमिति, उक्तञ्च-"वस्तुन एव समानः परिणामो यः स एव सामान्यम् । विपरीतास्तु विशेषा वस्त्वेकमनेकरूपं तद् ॥१॥" इति ॥
प्रत
सूत्रांक
[५२-५६]
इति श्रीमदभयदेवमूरिविरचिते स्थानाख्यतृतीयाङ्गाविवरणे प्रथममध्ययनमे
कस्थानकाभिधानं समाप्तमिति, (ग्रन्थाग्रं ११८७ ॥)
दीप अनुक्रम [५२-५६]
ACCOCAXSC
MERucaturintial
ForPPO
wwwjangalray
अत्र प्रथम स्थानं (अध्ययन) परिसमाप्तं
~85