________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक -1, मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[५१]
दीप अनुक्रम [५१]
द्रव्यतो मद्यादीनां समोऽनपायश्च भूभागो भौतादिप्रवचनं वा, द्रव्यतीर्थता स्वस्थाप्रधानत्वाद्, अप्रधानत्वं च भावत-16 स्तरणीयस्य संसारसागरस्य तेन तरीतुमशक्यत्वात् , सावद्यत्वादस्येति, भावतीर्थं तु सहो, यतो ज्ञानादिभावेन तद्विपक्षा
दज्ञानादितो भवाच भावभूतात् तारयतीति, आह च-"जणाणदंसणचरित्तभावओ तब्रिवक्खभावाओ। भवभावओ ४य तारेइ तेण तं भावओ तित्थं ॥१॥" ति, त्रिषु वा-क्रोधाग्निदाहोपशमलोभतृष्णानिरासकर्ममलापनयनलक्षणेषु ज्ञा-15
नादिलक्षणेषु वा अर्थेषु तिष्ठतीति त्रिस्थं, प्राकृतत्वात् तित्थं, आह च-“दाहोवसमादिसु वा जं तिसु थियमहब दसपणाईसुं । तो तित्धं सो चिय उभयं च विसेसणविसेसं ॥१॥"ति, 'विशेषणविशेष्य मिति तीर्थ सङ्घ इति सद्यो वा ती
थमिति, त्रयो वा क्रोधाग्निदाहोपशमादयोऽर्थाः-फलानि यस्य तत् व्यर्थ, तित्थंति पूर्ववत्, आह च-कोहग्गिदाहसमणादओ व ते चेव तिन्नि जस्सऽस्था । होइ तियत्थं तित्थं तमत्थसहो फलत्थोऽयं ॥१॥" अथवा त्यो ज्ञानादयोऽर्थाःवस्तूनि यस्य तध्यर्थम् , आह च- अहवा सम्मईसणनाणचरित्ताई तिमि जस्सऽस्था । तं तिथं पुन्योदियमिहमत्थो वत्थुपज्जाओ॥१॥" चि॥ तत्र तीर्थे सति सिद्धाः-निवृतास्तीर्थसिद्धा ऋषभसेनगणधरादिवत् तेषां वर्गणेति १, तथा
१यत मानवनि चारित्रभावतसद्विपक्षभावात् । भवभाववव तारयति तेन सहायततीर्थम् ॥ १॥ २ दादोपचमादिषु वा यत्रिषु स्थितमधा दर्शनाविषु।। हातमी सह एषोमयं च विशेषणविशेष्यम् ॥1॥फोभामिदादशमनाइयो या वे भैव षयो यथार्थाः । भवति ध्यर्थ तीर्थ चन, अर्थशब्दः फलार्थोऽयम् ॥१॥ * अथवा सम्यग्दर्शन ज्ञानवारिभाणि त्रयो यस्यार्धाः । तत् तीथै पूर्वदितमिहामों वस्नुपर्यायः ॥ १॥
AKACEKACADASCENDS
EL
सिध्धानाम पंचदश-भेदा:
~75~