________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
१ स्थाना
श्रीस्थाना-
सूत्रवृत्तिः
प्रत सूत्रांक
ध्ययने
| दृष्टिलेश्यादि
[५१]
॥३२॥
जोइससोहमीसाण तेउलेसा मुणेयच्चा ॥२॥ कप्पे सणंकुमारे माहिदे चेव भलोए य । एएसु पम्हलेसा तेण परं सुक्कलेसा उ॥३॥ पुढवी आउ वणस्सइ बायर पत्तेय लेस चत्तारि । गन्भयतिरियनरेसुं छलेसा तिन्नि सेसाणं ॥४॥" अयं सामान्यो लेश्यादण्डकः ५ । अयमेव भव्याभव्यविशेषणादन्यः, 'एगा कण्हलेसाणं भवसिद्धियाणं वग्गणे'त्यादि, 'एव'मिति कृष्णलेश्यायामिव 'छसुवित्ति कृष्णया सह पट्सु, अन्यथा अन्या पश्चैवातिदेश्या भवन्तीति, द्वे द्वे पदे प्रतिलेश्य भन्याभव्यलक्षणे वाच्ये, यथा 'एगा नीललेसाणं भवसिद्धियाणं वग्गणे त्यादि ६, लेश्यादण्डक एव दर्शनत्रयविशेषितोऽन्यः, 'एगा कण्हलेसाणं सम्मद्दिहियाण'मित्यादि, 'जेसिं जद विट्ठीओ'त्ति येषां नारकादीनां या यावत्यो दृष्टयः सम्यक्त्वाद्यास्तेपो ता वाच्या इति, तत्र एकेन्द्रियाणां मिथ्यात्वमेव, विकलेन्द्रियाणां सम्यक्त्वमिथ्यात्वे, शेषाणां तिम्रोऽपि दृष्टय इति ७, लेश्यादण्डक एव कृष्णशुक्लपक्षविशिष्टोऽन्यः, 'एगा कण्हलेसाणं कण्हपक्खियाण'मित्यादि, एते 'अ चउवीस दंडय'त्ति, एते चैवं-ओहो १ भव्याईहिं विसेसिओ २ दसणेहि ३ पक्खेहिं ४ । लेसाहिं ५ भन्न ६. दसण ७ पक्खेहिं ८ विसिट्ठ लेसाहिं ॥१॥ति ॥ इतः सिद्धवर्गणा अभिधीयते, तत्र सिद्धा द्विधा-अनन्तरसिद्धपर|म्परसिद्धभेदात् , तत्रानन्तरसिद्धाः पञ्चदशविधाः, तद्वर्गणैकत्वमाह-एगा तित्धेत्यादिना, तत्र तीयतेऽनेनेति तीर्थ,
दीप अनुक्रम [५१]
RECE
.॥२२॥
ज्योतिकसौधर्मेशानेषु च तेजोलेपया मुणितव्याः ॥२॥ कल्पे सनत्कुमारे मावेन्द्र चैव ब्रह्मलोके च । एतेषु पदयासतः परजलेश्यास्तु ॥ ३॥ पृथ्व्यवनस्पतिवादरप्रत्यकषुहेश्यावतनः । गर्भजतिरेषु पदया। तिसः शेषाणाम् ॥४॥२औधो भन्याभव्यारवान्या विशेषितः दर्शनः पक्षाभ्यां । लेश्याभिर्भ- व्यदर्शनपक्षविशिष्टाभिलेश्यामिः ॥ १ ॥
Jamaicam
~74