________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
प्रत सूत्रांक
वृत्तिः
१५
[५१]
॥ ३३॥
अतीर्थे-तीर्थान्तरे साधुव्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत् सिद्धा अतीर्थसिद्धास्तेषा २, एवंकर- १ स्थानाणात् 'एगा तिस्थगरसिद्धाणं वग्गणे'त्यादि दृश्य, तीर्थमुक्तलक्षणं तत्कुर्वन्त्यानुलोम्येन हेतुत्वेन तच्छीलतया वेति तीर्थ- ध्ययने कराः, आह च-"अणुलोमहेउतस्सीलयाय जे भावतित्वमेयं तु । कुव्यंति पगासंति उ ते तित्थगरा हियस्थकरा ॥१॥" सिद्धभेदाः इति, तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धा ऋपभादिवत् तेषां ३, अतीर्थकरसिद्धाः सामान्यकेवलिनः सन्तो ये सिद्धा गौतमादिवत् तेषाम् ४, तथा स्वयम्-आत्मना बुद्धाः-तत्त्वं ज्ञातवन्तः स्वयम्बुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषां ५, तथा प्रतीत्यैकं किञ्चित् वृषभादिकं अनित्यतादिभावनाकारणं वस्तु बुद्धाः-बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते ४ सन्तो ये सिद्धास्ते तथा तेषां ६, स्वयम्बुद्धप्रत्येकबुद्धानां च बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि-स्वयम्बुद्धानां बाह्यनिमित्तमन्तरेणैव बोधिः प्रत्येकबुद्धानां तु तदपेक्षया, करकण्ड्वादीनामिवेति, उपधिः स्वयम्बुद्धानां पात्रादिादशविधा, तद्यथा-पत्तं १ पत्ताबंधो २ पायठवणं ३ च पायकेसरिया ४ । पडलाइ ५ रयत्ताणं च ६ गोच्छओ७ पाय-14 निजोगो ॥१॥ तिन्नेव य पच्छागा १० रयहरणं ११ चेव होइ मुहपोति १२॥"त्ति, प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्ज इति, स्वयम्बुद्धानां पूर्वाधीते श्रुते अनियमः प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिङ्गप्रतिपत्तिः स्वयम्बुद्धा
दीप अनुक्रम [५१]
24-10
॥३३॥
अनादि तीर्थमिरवत्पनेऽपि तीर्थान्तरता अत एव विशिष्टता साधन्यवेखादिना.२ आवलोम्यदेवतच्छीलतया ये भावतीर्घमेतत्त । कुर्वन्ति प्रकाशयन्ति भावते तीर्थकरा हितार्थकराः॥१॥ पात्राणि पात्रमन्यः पात्रस्थापनं पात्रकेसरिका । पटलानि रजत्राणं च योछका पात्रानियोगः ॥1॥ त्रय एवं प्रच्छादका कारजोहरणमेव भवति मुखरनिका।
wwwjanmalay
सिध्धानाम पंचदश-भेदा:
~76~