________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-1, मूलं [५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[५१]
0-1605
दीप अनुक्रम [५१]
चना इति भावः, उक्तञ्च-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्याष्टिः सूत्रं हि नः प्रमाण जिनाभि-18 |हितम् ॥१॥" इति । तथा सम्यक् मिथ्या च दृष्टियेषां ते सम्यग्मिथ्यादृष्टिका:-जिनोक्तभावान् प्रत्युदासीनाः, इह च गम्भीरभवोदधिमध्यविपरिवर्ती जन्तुरनाभोगनिवर्तितेन गिरिसरिदुपलघोलनाकल्पेन यथाप्रवृत्तिकरणेन संपादितान्तःसागरोपमकोटाकोटीस्थितिकस्य मिथ्यात्ववेदनीयस्य कर्मणः स्थितेरन्तर्मुहर्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणानिवृत्तिकर-18 णसंज्ञिताभ्यां विशुद्भिविशेषाभ्यामन्तर्मुहर्त्तकालप्रमाणमन्तरकरणं करोति, तस्मिन् कृते तस्य कर्मणः स्थितिद्वयं भवति, अन्तरकरणादधस्तनी प्रथमस्थितिरन्तर्मुहूर्त्तमात्रा, तस्मादेवोपरितनी शेषा, तत्र प्रथमस्थिती मिथ्यात्वदलिकवेदनादसौ मिथ्याष्टिः, अन्तर्मुहतेन तु तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकसम्यक्त्वमामोति, मिथ्यात्वदलिकवेद-18| नाऽभावात् , यथा हि दवानलः पूर्वदग्धेन्धनमूपरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य | विध्यायतीति, तदेवं सम्यक्त्वमौषधविशेषकल्पमासाद्य मदनकोद्रवस्थानीयं दर्शनमोहनीयमशुद्ध कर्म त्रिधा भवतिअशुद्धमविशुद्ध विशुद्ध चेति, त्रयाणां तेषां पुझाना मध्ये यदाऽर्द्ध विशुद्धः पुज उदेति तदा तदुदयवशादई विशुद्धमहद्दष्टतत्त्वश्रद्धानं भवति जीवस्य, तेन तदाऽसौ सम्यग्मिथ्यादृष्टिर्भवति अन्तर्मुहूर्त यावत्, तत ऊर्द्ध सम्यक्त्वपुजं मिथ्यात्वपुजं वा गच्छत्तीति, सम्यग्दृष्टिमिथ्यादृष्टिमिश्रविशेषितोऽन्यो दण्डकः, तत्र च नारकादिष्वेकादशसु पदेषु दर्शनत्रयमस्ति, अत उक्तम्-एवं जाव धणिए'त्यादि, पृथिव्यादीनां मिथ्यात्वमेव, तेन तेषां तेनैव व्यपदेशः, उक्तश्च-'चोइस तस सेसया मिच्छत्ति चतुर्दशगुणस्थानकवन्तखसा स्थावरास्तु मिथ्यादृष्टय एवेत्यर्थः।द्वीन्द्रियादीनां मित्रं नास्ति,
26--
करत
स्था०६
JanEairato
~71~