________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक -1, मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
श्यादि
८
[१]
दीप अनुक्रम [५१]
श्रीस्थाना- संझिनामेव तद्भावात् , ततस्तेषु सम्यग्दृष्टिमिथ्यादृष्टितयैव व्यपदेशः, एवं 'तेइंदियाणवि चाउरिदियाणवित्ति द्वीन्द्रि- १ स्थानासूत्र- वयवद् व्यपदेशद्वयेन वर्गणैकत्वं वाच्यम् , पोन्द्रियतिर्यगादीनां दर्शनत्रयमप्यस्ति ततस्त्रिधाऽपि तद्यपदेशः, अत एवो-ला ध्ययने
क्तम्-'सेसा जहा नेरइय'त्ति, तथा वाच्या इति शेषः, दण्डकपर्यन्तसूत्रं पुनरिदम् 'एगा सम्मदिठियाणं वेमाणियाणं दृष्टिलेवग्गणा, एवं मिच्छद्दिडियाणं, एवं सम्मामिच्छादिडियाणं, एतत्पर्यन्तमाह-जाव एगा सम्मामिच्छेत्यादि । 'एगा कण्हपक्खियाणं इत्यादि, कृष्णपाक्षिकेतरयोर्लक्षणं-"जेसिमंवडो पोग्गलपरियट्टो सेसओ उ संसारो । ते सुकपक्खिया | खलु अहिए पुण किण्हपक्खीआ॥१॥” इति, एतद्विशेषितोऽन्यो दण्डका ४ ॥ 'एगा कण्हलेसाण'मित्यादि, लि| श्यते प्राणी कर्मणा यया सा लेश्या, यदाह-"श्लेप इव वर्णवन्धस्य कर्मबन्धस्थितिविधायः" तथा "कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥" इति, इयं च शरीरनामकर्मपरिणतिरूपा योगपरिणतिरूपत्वात् , योगस्य च शरीरनामकर्मपरिणतिविशेषत्वात् , यत उक्तं प्रज्ञापनावृत्तिकृता-"योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या?, यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन विहत्यान्तर्मुहर्ने शेषे योगनिरोधं करोति ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति अतोऽवगम्यते 'योगपरिणामो लेश्येति, स पुनर्योगः शरीरना-18 मकर्मपरिणतिविशेषः, यस्मादुक्तम्-“कर्म हि कार्मणस्य कारणमन्येषां च शरीराणा"मिति," तस्मादौदारिकादिशरीरयुक्तस्थात्मनो वीर्यपरिणतिविशेषः काययोगः १, तथौदारिकवैक्रियाहारकदारीरव्यापाराहतवागद्रव्यसमूहसाचिच्यात् |
१ येषागपापुद्गलपरावतः शेषः संसारस्तु । ते शुलपाक्षिकाः स अधिके पुनः कृष्णपाक्षिका ॥१॥
॥३१॥
wwwwjangalraya
~72