________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[१]
श्रीस्थाना- सजीवरुवाओ॥१॥"त्ति, वनस्पतीनां विशेषेण सचेतनत्वं भाष्यगाथाभिरभिधीयते-"जम्मजराजीवणमरणरोहणा- स्थाना नसूत्र- हारदोहलामयओ । रोगतिगिच्छाईहि य णारिब्ध सचेयणा तरवो ॥१॥ छिक्कप्परोझ्या छिक्कमित्तसंकोयओ कुलिं
IN ध्ययने वृत्तिः गिब्य । आसयसंचाराओ वियत्त! बल्ली वियाणाहि ॥२॥" ['वियत्तत्ति गणधरामन्त्रणमिति ] सम्मादयो व सावप्पचोह- स संकोयणादिओऽभिमया । बउलादयो य सद्दाइविसयकालोवलंभाओ ॥ ३॥ त्ति ['सम्मादजति शम्यादयः 'बिसय-18
जीवत्वं ॥३०॥
कालोवलंभाओ'त्ति विषयाणां-गीतसुरागण्डूषकामिनीचरणताडनादीनां कालो बसन्तादिरिति] १ 'एगा भवसिद्धिहायेत्यादि, भविष्यतीति भवा-भाविनी सा सिद्धिः-नितिर्येषां ते भवसिद्धिका-भब्याः, तद्विपरीतास्त्वभवसिद्धिका अ-10
भव्या इत्यर्थः । ननु जीवत्वे समाने सति को भव्याभव्ययोर्विशेषः?, उच्यते, स्वभावकृतो, द्रव्यत्वेन समानयोर्जीव-18 नभसोरिव, आह च-"देवाइत्ते तुल्ले जीवनभाणं सभावओ भेदो । जीवाजीवाइगओ जह तह भब्वेयरविसेसो॥१॥" त्ति, आभ्यां विशेषितोऽन्यो दण्डकः २। 'एगा सम्महिटियाण'मित्यादि, सम्यग्-अविपरीता दृष्टिः-दर्शनं रुचिस्तत्त्वानि प्रति येषां ते सम्यग्दृष्टिकाः, ते च मिथ्यात्वमोहनीयक्षयक्षयोपशमोपशमेभ्यो भवन्ति, तथा मिथ्या-विपर्यासवती जि-15 नाभिहितार्थसार्थाश्रद्धानवती दृष्टिः-दर्शनं श्रद्धानं येषां ते मिथ्यादृष्टिकाः-मिथ्यात्वमोहनीयकर्मोदयादरुचितजिनव
दीप अनुक्रम [५१]
--
-
-
-
जन्मजराजीवनमरणरोहणाहारयोहदामयात् । रोगचिकित्साविनिश्च नारीय सचेतनास्तरवः ॥ १॥ स्पृष्टपरोदिका स्पमात्रात् संकोचतः कुलिभिवत् । आ- श्रयसंचारात व्यक्ती याविजानाहि (सचेतनाः) ॥२॥ २शम्पादयवसापावबोधसंकोचनादितोऽभिमताः । पकुलादयश्व शब्दादिावषयकालापलम्भात् ॥
१ DI ब्यादित्वे तुल्य जीवनभसोः खभावतो भेदः । जीवाजीयादिगतो यथा तथा भम्येतरनिशेषः ॥1॥
Educatana
पृथ्वी आदि पञ्च स्थावरानाम जिवत्वस्य सिध्धि:
~70~