________________
आगम
(०३)
प्रत
सूत्रांक
[५१]
दीप
अनुक्रम [५१]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [१], उद्देशक [-], मूलं [५१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
विद्रुमलवणोपलादयः स्वस्वाश्रये वर्त्तमानाः सात्मकाः, समानजातीयाङ्कुरसद्भावाद्, अशविकाराङ्कुरवत्, आह च "मंसंकुरो सामाणजाइरूवंकुरोवलंभाओ । तरुगणविद्दुमलवणोपलादयो सासयावस्था ॥१॥” इति इह समानजाति - हणं शृङ्गाङ्कुरव्यवच्छेदार्थे, स हि न समानजातीयो भवतीति, तथा सात्मकमम्भो भौमं भूमिखनने स्वाभाविक सम्भवाद्, दर्दुरवत्, अथवा सात्मकमन्तरिक्षोदकं स्वभावतो व्योमसम्भूतस्य पातात्, मत्स्यवत्, आह च - " भूमिक्खयसाभावि यसंभवओ दद्दुरोग्य जलमुतं" [सात्मकत्वेनेति ] | अहवा मच्छोत्र सहाववोमसंभूयपायाओ ॥ १ ॥” इति, तथा सात्मको वायुरपरप्रेरिततिर्यगनिय तदिग्गतित्वाद् गोवत्, चापरमेरितग्रहणेन वादिना व्यभिचारः परिहृतः, एवं तिर्यग्रहणेनोर्ध्वगतिना धूमेनानियमितग्रहणेन च नियमितगतिना परमाणुनेति तथा तेजः सात्मकमाहारोपादानात् तदुद्धिविशेषोपलब्धेस्तद्विकारदर्शनाच्च पुरुषवद्, आह च - "अपरेप्पेरियतिरिया नियमियदिग्गमण ओऽनिलो गोव्य । अनलो आहाराओ विद्धिविगारोवलंभाओ ॥ १ ॥ त्ति, अथवा पृथिव्यप्तेजोवायवो जीवशरीराणि, अभ्रादिविकारवर्जितमूर्त्तजातीयत्वात्, गवादिशरीरवदिति, अभ्रादिविकारा हि मूर्त्तजातीयत्वे सत्यपि न जीवतनवस्तेन तत्परिहारो हेतुविशेषणम्, आह च-- “तणओऽणग्भाइविगारमुत्तजाइतओऽनिताई [ भूतानीति प्रक्रमः ] सत्यासत्थहयाओ निजीव
[१] खा० प्र. २ अस्संकुर प्र. अशी (मांस) र इव समानजातीयरूपाङ्कुरोपलम्भात् तगण बिमलवणोपलादयः खाधवस्थाः ॥ १ ॥ ४ भूमिक्षतवाभाविक संभवात् दयत् जलमुक्तम् अथवा मत्स्यवत् खभावव्योमसंभूता ॥ १ ॥ ५ अपरप्रेरित तिर्यग नियमितदिगमनादनिलो गोवत्। अनल आहारात वृद्धिविकारोपलम्भाद ॥ १ ॥ ६ तनवोऽन्नादिविकारा मूर्तजातित्वात् अन्यानि । शस्त्रास्त्रतानि निजी वरूपाणि ॥ १ ॥
Education Intentional
पृथ्वी आदि पञ्च स्थावरानाम जिवत्वस्य सिध्धि:
For Personal & Pre Only
~69~