________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
श्रीस्थानाझसूत्रवृत्तिः
[५१]
॥२९॥
पुण्यफलबत् इत्यसिद्धो दृष्टान्तः, अत्रोच्यते, देव इति सार्थकं पदं, व्युत्पत्तिमच्छुद्धपदत्वान्, घटाभिधानवदिति, ततः१ स्थानासन्ति देवा इति प्रत्येतव्यम् , अथ मनुष्येण गुणद्धिसंपन्नेनार्थवद् भविष्यति देवपदमिति न विवक्षितदेवसिद्धिरिति, | ध्ययने अत्रोच्यते, यदिदं नरविशेषे देवत्वं तदौपचारिकम् , उपचारश्च तथ्यार्थसिद्धौ सत्यां भवति, यथा निरुपचरितसिंहसद्भावें नारकदेमाणवके सिंहोपचार इति, आह च-"देवत्तिसस्थयमिदं सुद्धत्तणओ घडाभिहाणं व । अह व मती मणुओ चिय देवो वसिद्धिः गुणरिद्धिसंपन्नो ॥१॥ तं न जओ तच्चरथे सिद्धे उवयारओ मया सिद्धी । तच्चस्थसीह सिद्धे माणव सीहोवयारोव्व | ॥२॥” इति, अपि च-"देवेसु न संदेहो जुत्तो जं जोइसा सपचक्खं । दीसंति तकयाविय उवधायाणुग्गहा जगओ॥१॥ आलयमत्तं च मई पुरं च तवासिणो तहवि सिद्धा । जे ते देवत्ति मया न य निलया निश्चपडिसुण्णा ॥२॥ को जाणइ व किमेयंति होज णिस्संसर्य विमाणाई । रयणमयनभोगमणादिह जह विजाहरादीणं ॥३॥" इति, तेषामसुरादिविशेषः । पुनराप्तवचनादवसेय इति । अथ पृथिव्यप्तेजोवायुवनस्पतिकायिकाः कथमिह जीवत्वेन प्रतिपत्तव्याः, उच्छासादिप्रा-1 णिधर्माणां तेष्वप्रतीयमानत्वाद्, अत्रोच्यते, आप्तवचनादनुमानतश्च, तत्राप्तवचनमिदमेव, अनुमानं विद-वनस्पतयो|
दीप अनुक्रम [५१]
१देव इति सार्थकमिदं शुद्ध(पद)त्वात् घडाभिधानमिव । अथ च मतिर्ममुजचैव देवो गुणद्विसंपन्नः ॥ १॥ तन यतस्तभ्या सिद्धे उपचारतो मता सिद्धिः । तथ्यार्थसिहे सिद्ध माणवके सिंहोपचारवत् ॥ २॥ २ देवेषु न संदेहो युको वत् ज्योतिष्याः खप्रत्यक्षेण । दृश्यन्ते तस्कृता अपि चोपपाताचपहा जगतः ॥१॥ आलयमानं च मतिः पुरमिव तद्वासिनः तथापि निद्धाः । ये रे देवा इति मता न च निलया नित्य प्रतिशून्याः ॥ २॥ को जामाति किमेतविति भवेत् ।, निस्संशय विमानादि । राजमयनभोगमनाविह यथा विधापरादीनाम् ॥ ३॥
SAMEducatured
नारक-देव सिध्धि:
~68~