________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
S2494
प्रत
सूत्रांक
[५१]
चार्य नरेश्या १ असुरादी १० पुढवाइ ५ बेइंदियादयो चेव ४ । नर १ वंतर १ जोतिसिय १ वेमाणी १ दंडओ एवं ॥१॥" भवनपतयो दशधा-"असुरा नाग सुवण्णा विजू अग्गी य दीव उदही य । दिसि पवणधणियनामा दसहा | एए भवणवासि ॥२॥" ति, एतदनुसारेण सूत्राणि वाच्यानि, यावच्चतुर्विंशतितमं 'एगा चेमाणियाणं वग्गण'त्ति, एष सामान्यदण्डकः शननु नारकसत्तैव दुरुपपादा आस्तां तद्धर्मभूताया वर्गणाया एकत्वमनेकत्वं वेति, तथाहि-न सन्ति नारकाः, तत्साधकप्रमाणाभावात्, व्योमकुसुमवत् , अत्रोच्यते, प्रमाणाभावादित्यसिद्धो हेतुः, तत्साधकानुमानसद्भा-| वात् , तथाहि-विद्यमानभोक्तृकं प्रकृष्टपापकर्मफलं, कर्मफलत्वात् , पुण्यकर्मफलवत्, न च तियेंडनरा एवं प्रकृष्ट-दा पापफलभुजा, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात् , विशिष्टसुरजन्मनिवन्धनप्रकृष्टपुण्यफलवत्, आह च"पावफलस्स पगिहस्स भोइणो कम्मओऽवसेसब्ब । संति धुवं तेऽभिमया नेरइया अह मई होजा ॥१॥ अञ्चत्वदु-18 |क्खिया जे तिरियनरा नारगत्ति तेऽभिमया । तं न जओ सुरसोक्खप्पगरिससरिसं न तं दुक्खं ॥२॥" ति, 'अवसेस-16 व्व'त्ति यथा नारकेभ्योऽन्ये तिर्यड्नरा इत्यर्थः, अथ सुराणामपि विवादास्पदीभूतत्वात् विशिष्टसुरजन्मनिवन्धनप्रकृष्ट-12
दीप अनुक्रम [५१]
25%
१ नैरयिका असुरादयः पृथ्व्यादयो द्वीनियादयषैव । नरा व्यन्ारा ज्योतिका वैमानिका दण्डाकबैवं ॥१॥१ असुरा नागाः सुपर्णा विद्युतः अनयच द्वीपा उधयक्ष । विशः पचनाः सनितमामानः दाया एते भवनवासिनः ॥१॥३पापफलस्व प्रकटस भोगिनः कर्मखान, अवशेषा (प्रकृश्पुष्यफका देवा) दक्ष । रान्ति | भुवं तेऽभिगता नैयिकाः, अथ मतिर्भवेत् ॥ १॥ अत्यन्तदुःखिता ये तियनरा नारका इति तेऽभिगताः । तत्र यतः मुरसौण्यप्रकर्षसयां न तदुःखम् ॥ २॥ ४ सन्चस्व प्र.
DAREucatanimatlavat
चतुर्विंशति दंडकः, तस्य भेदाः
~67~