________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक -1, मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
ज्ञसूत्र
प्रत सूत्रांक
वृत्तिः
[५१]
॥२८॥
दीप अनुक्रम [५१]
जस्स जति लेसाओ एए अह चउवीसदंडया ॥ एगा तित्थसिद्धाणं वाणा, एवं जाव एगा एकसिद्धाणं वग्गणा एगा
स्थानाअणिकासिद्धार्थ बम्गणा एगा पढ़मसमयसिद्धाणं वग्गणा एवं जाव अणंतसमयसिद्धाणं वग्गणा ।। एगा परमाणुपोम्गलार्ण
| ध्ययने वग्गणा एवं जाव एगा अणंतपएसियाणं खंधाणं वग्गणा । एगा एगपएसोगाढाणं पोग्गलाणं वग्गणा जाब एगा असं
भव्यदृष्टिखेजपएसोगाढाणं पोग्गलाणं वग्गणा । एगा एगसमयठितियाणं पोग्गलाणं वग्गणा जाव असंखेजसमयठितियाणं पोग्ग
पक्षलेश्यालाणं वगणा । एगा एगगुणकालगाणं पोग्गलाणं वग्गणा, जाव एगा असंखेज एगा अणतगुणकालगाणं पोग्गलाणं व
| सिद्धपरग्गणा । एवं वण्णा गंधा रसा फासा भाणियबा जाव एगा अणंतगुणलुक्खाणं पोग्गलाणं धगणा । एगा जहन्नपएसि
माणवः याणं संधाणं वगणा एगा उसस्सपएसियाणं खंधाणं वग्गणा एगा अजहनुकस्सपएसियाणं बंधाणं वग्गणा एवं जहनोगाहणयाणं उक्कोसोगाहणगाणं अजहब्रुकोसोगाहणगाणं जहन्नठितियाणं उचास्सठितीयाणं अजहषोसठितियाणं जहनगुणकालगाणं उकस्सगुणकालपाणं अजहन्नुकस्सगुणकालगाणं एवं वणगंधरसफासाणं वग्गणा भाणियरुवा, जाव एगा
अजहन्नुकस्सगुणलुक्याणं पोग्गलाणं वगणा ।। (सू० ५१) | तत्र 'नेरइयाण ति निर्गतम्-अविद्यमानभयम्-इष्टफलं कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिकाः-क्लिष्टसत्त्ववि-18 |शेषाः, ते च पृथिवीप्रस्तटनरकावासस्थितिभव्यत्वादिभेदादनेकविधास्तेषां सर्वेषां वर्गणा वर्गः समुदायः, तस्याश्चैकत्वं सर्वत्र नारकत्वादिपर्यायसाम्यादिति । तथा असुराश्च ते नवयौवनतया कुमारा इव कुमाराश्चेत्यसुरकुमारास्तेषामेका व-1 ॥२८॥ गणेति, 'चवीसदंड'त्ति चतुर्विंशतिपदप्रतिबद्धो दण्डको वाक्यपद्धतिश्चतुर्विंशतिदण्डकः, स इह वाच्य इति शेषः, स
wwwjangala
चतुर्विंशति दंडकः, तस्य भेदाः
~66~