________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-1, मूलं [५१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
0-42-2344
सूत्रांक
[५१]
दीप अनुक्रम [५१]
गणा एगा मिच्छदिवियाणं वगणा एगा सम्मामिच्छदिट्ठियाणं वग्गणा । एगा सम्मदितियाण णेरइयाणं वग्गणा एगा मिच्छदिट्ठियाणं णेरइयाणं वग्गणा एगा सम्ममिच्छद्दिहियाणं णेरइयाणं वग्गणा, एवं जाव थणियकुमाराणं वगणा । एगा मिच्छादिडियाणं पुढविकाइयाणं वग्गणा एवं जाव वणस्लइकाइयाणं । एगा सम्मदिवियाणं बेइंदियाणं वग्गणा एगा मिकछदिवियाण बेइंदियाणं वगणा, एवं तेइंदियाणंपि चउरिदियाणवि । सेसा जहा नेरइया जाव एगा सम्ममिच्छरिद्वियाणं बेमाणियाणं वग्गणा ॥ एगा कण्हपक्सिवाणं वग्गणा, एगा सुपक्खियाणं वग्गणा, एगा कण्हपक्खियाणं णेरइयाणं वग्गणा, एगा मुक्कपक्खियाणं णेरइयाणं वग्गणा, एवं चवीसदंडओ भाणियब्यो । एगा कण्हलेसाणं वग्गणा एगा नीललेसाणं वग्गणा एवं जाव सुकलेसाणं वग्गणा, एगा कण्हलेसाणं नेरइयाणं वग्गणा जाव काउलेसाणं णेश्याण वग्गणा एवं जस्स जइ लेसाओ, भवणवइयाणमंतरपुढविआउवणस्सइकाइयाणं च चत्तारि लेसाओ तेउवाउबेइंदियतिइंदिभपउरिदियाणं तिनि लेसाओ, पंचिंदियतिरिक्खजोणियाण मणुस्साणं छलेसाओ, जोतिसियाणं एगा तेउलेसा, वेमाणियाण तिन्नि उवरिमलेसाओ । एगा कण्हलेसाणं भवसिद्धियाणं वग्गणा, एवं छवि लेसासु दो दो पयाणि भाणियब्वाणि । एगा कण्हलेसाणं भवसिद्धियाणं नेरयाणं वग्गणा एगा कण्हलेसाणं अभवसिद्धिआणं णेरइयाणं वगणा एवं जस्स अति लेसाओ तस्स तति भाणियवाओ जाव बेमाणिवाणं । एगा कण्हलेसाणं सम्मदिद्विआणं वग्गणा, एगा कण्हलेसाणं मिच्छदिडिवाणं वग्गणा, एगा कण्हलेसाणं सम्मामिच्छद्दिहियाणं वग्गणा, एवं छमुवि लेसासु जाव वेमाणियाणं जेसि जदि विट्ठीओ। एगा कण्हलेसाणं कण्हपक्खियाणं वगणा, एगा कण्हलेसाणं सुकपक्खियाणं वग्गणा, जाव वेमाणियाण
wwwjangalraya
~65~