________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक -1, मूलं [१०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१०]
HI
दीप अनुक्रम
श्रीस्थाना- पस्तस्या एव प्रथमारक इति, एकत्वं चावसर्पिण्याः स्वरूपेणैकत्वादेवं सर्वत्र, यावदिति सीमोपदर्शनार्थः, ततश्च सुषम- १ स्थानाजासूत्र- सुपमेत्यादि सूत्रं स्थानान्तरप्रसिद्धं तावदध्येयमिह यावद् 'दूसमदूसमें ति पदमित्यतिदेशः, अयं च सूत्रलाघवार्थमिति, ध्ययने वृत्तिः एवं च सर्वत्र यावदिति व्याख्येयम् , अतिदेशलब्धानि च पदान्येकशब्दोपपदान्येतानि-एगा सुसमा एगा सुसमदूसमा|
अवसर्पिएगा दूसमसुसमा एगा दूसमे'ति, आसां स्वरूपं शब्दानुसारतो ज्ञेयं, प्रमाणं पुनराद्यानां तिसृणां समानां क्रमेण साग-18
ण्याद्याः ॥ २७॥
ॐारोपमकोटीकोव्यश्चतुखिद्विसङ्ख्याः, चतुर्थ्यास्त्वका द्विचत्वारिंशद्वर्षसहस्रोना, अन्त्ययोस्तु प्रत्येक वर्षसहस्राण्येकविंश
तिरिति । तथा उत्सप्पति-वर्द्धतेऽरकापेक्षया उत्सर्पयति वा भावानायुष्कादीन् वर्द्धयतीति उत्सर्पिणी अवसर्पिणीप्रमाणा दुष्ठु समा दुष्पमा-दुःखरूपा अत्यन्त दुषमा दुप्पमदुष्पमा, यावत्करणाद् 'एगा दूसमा एगा दूसमसुसमा एगा सुसमदूसमा एगा सुसमेति दृश्य, एतत्प्रमाणं च पूर्वोक्तमेव नवरं विपर्यासादिति । कृता जीवपुद्गलकाललक्षणद्रव्यविविधधर्मविशेषाणामेकत्वप्ररूपणा, अधुना संसारिमुक्तजीवपुद्गलद्रव्यविशेषाणां नारकपरमाण्यादीनां समुदायल-14 क्षणधर्मस्य 'एगा नेरइयाणं वग्गणेत्यादिना 'एगा अजहण्णुकोसगुणलुक्खाणं पोग्गलाणं वग्गणेत्येतदन्तेन ग्रन्थेन तामेवाहएगा नेरइयाणं वग्गणा एगा असुरकुमाराणं वग्गणा चउवीसदंडओ जाव वेमाणियाणं वग्गणा । एगा भवसिद्धीयाणं
॥२७॥ वग्गणा एगा अभवसिद्धीयाणं वग्गणा एगा भवसिद्धिनेरइयाणं वग्गणा एगा अभवसिद्धियाणं रतियाणं वगणा, एवं जाव एगा भवसिद्रियाणं वेमाणियाणं वग्गणा एगा अभवसिद्धियाणं वेमाणियाणं वाणा । एगा सम्मदिवियाणं व
[५०]
JAMEautan
~64~