________________
आगम
(०३)
प्रत
सूत्रांक
[४८-४९]
दीप
अनुक्रम
[४८-४९]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [४९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
विषयान्तरापेक्षया अरतिं व्यपदिशन्त्येवमरतिमेव रतिमित्यौपचारिकमेकत्वमनयोरस्तीति १६ तथा 'मायामोस' ति माया च निकृतिर्मृपा च मृषावादो मायया वा सह मृषा मायामृषा प्राकृतत्त्वान्मायामोस, दोषद्वययोगः, इदं च मा नमृषादिसंयोगदोषोपलक्षणं, वेषान्तरकरणेन लोकप्रतारणमित्यन्ये, प्रेमादीनि च बहुविधानि विषयभेदेन अध्यवसायस्थानभेदतो वा १७, मिथ्यादर्शनं विपर्यस्ता दृष्टिः, तदेव तोमरादिशल्यमित्र शल्यं दुःखहेतुत्वात् मिथ्यादर्शनशल्यमिति, | मिथ्यादर्शनञ्च पञ्चधा - अभिग्रहिकानभिग्रहिकाभिनिवेशिकानाभोगिकसांशयिकभेदाद् उपाधिभेदतो बहुतरभेदं वेति १८ ॥ एतेषां च प्राणातिपातादीनां उक्तक्रमेणानेकविधत्वेऽपि वधादिसाम्यादेकत्वमवगन्तव्यमिति । उक्तान्यष्टादश पापस्थानानि, इदानीं तद्विपक्षाणामेव 'एगे पाणा इवायवेरमणे' इत्यादिभिरष्टादशभिः सूत्रैरेकतामाह, सुगमानि चै तानि, नवरं विरमणं विरतिः, तथा विवेकस्त्याग इति ॥ उक्तं सपुद्गलजीवद्रव्यधर्माणामेकत्वमिदानीं कालस्य स्थितिरुपत्वेन तद्धर्मत्वात् तद्विशेषाणां 'एगा ओसप्पिणी त्यादिना 'सुसमसुसमे' त्येतदन्तेनैतदेवाह-
एगा ओसपिणी । एगा सुसनसुसमा जाव एगा दूसमसमा । एगा उत्सप्पिणी एगा दुस्समदुस्समा जाव एगा सुसमसुसमा (सू० ५० )
अथ काल एव कथमवसीयत इति चेत् ?, उच्यते, बकुलचम्पकाशोकादिपुष्पप्रदानस्य नियमेन दर्शनान्नियामकश्च काल इति, तत्र 'ओसप्पिणीति अवसर्पति हीयमानारकतया अवसर्पयति वाऽऽयुष्कशरीरादिभावान् हापयतीत्यवसर्पिणी सागरोपमकोटी कोटीदशकप्रमाणः कालविशेषः सुष्ठु समा सुषमा अत्यन्तं सुषमा सुषमसुषमा अत्यन्तसुखस्वरू
For Personal & Private Use Only
~63~
nary